SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ निशीथचूणिविंशतितमोद्देशके किन्त्वपवर्तनं - राशेह्रस्वीकरणं क्रियते, तथाहि - भाज्यस्य द्वाषष्टया किल गुणनमिति द्विषष्टिस्ता. वदेकाऽधस्तनराशेरपि द्वाषष्टया भागो हार्य इति द्विषष्टिस्तुल्यैव पश्चाविषष्टेरिति गुणकारको द्वाषष्टिरेकःछिद्यते, द्वाषष्टया एककश्च लभ्यते, तथा च तुल्येन सम्भवेन सति हरं विभाज्यं च राशिना छित्वा भागो हार्यः, क्रमशः इति न्यायोऽन्यत्रोक्तः, ततः ४१५४, अस्य राशे: द्वाषष्टया भागे हृते सप्तपष्टिलभ्यते, तया अस्य राशेः १६७४, ३ भागे हृते लब्धं २४, ६६, ६७ । षड्वास्य १६७४, राशेाषष्टया गुणने जातं १०६७८८, ४१५४ । अस्य भागोऽनेन ४१५४ हार्य : । लब्धं २४ शेषं ६६ च, ततो द्वाषष्टया अपवर्तनं द्वयोरपि क्रियते अधस्तने लभ्यते ६७ उपरितने च द्वाषष्टया हते ६६ लभ्यते, एवं च अभीचिभोगः प्राग् दर्शितरूपः सर्वोप्यागतः । "सवणाइया नक्खत्तभोग" त्ति मिलितानां ८१० अभीचिमुहूर्ते ६ क्षेपे ८१६ "पुणो अभीइभोगो" त्ति जग्रो एवं कए ६०, २७०, ४५० । नक्खत्तमास एवं भवति । चंदमासो य नक्खतमासाम्रो अधिकतरो अग्रो पुण्णे नक्खत्ततिगभोगकालः क्षिप्यते समत्तुति - समस्तः अभीमुहूर्त ६, २४०, ४२६ । मिलियं ६५, अस्य राशेः ८१६ मिलने जातं ८८४, वासट्ठिभागा य, अभीचि ४८, धणिट्ठा ४२ सक्का मीलिता ६० । अभिचिचुन्नी ६६, दुगुणिया १३२, धनिष्टाया दो चुन्नीप्रक्षेपे १३४, मिलितं च जातं, शेषं सुगमं । यावच्चन्द्रमासः समाप्तः । उऊमासइ त्ति-बुद्ध था छिन्नस्य द्विषष्टिभागतया एकाहोरात्रस्य एगषष्टिभागेहिं चन्द्रगत्या तिथिसमाप्तिर्भवति - एकषष्टिभागरूपा तिथिर्भवतीत्यर्थः । अत्र त्रैराशिक कर्तव्यं यथा१८६० । १८३० । १ । प्राद्यन्तयोस्त्रिराशावभिन्नजातीति प्रमाणमिच्छा च फलमन्यजातिमध्ये तदंत्यगुणमादिमेन भजेत्, १८३०, १८६०, त्रिंशता भागे हृतेऽधस्तनराशौ लब्धं ६२, उपरितने च लब्धं ६१, ततो न्यस्यते ६३ लब्धं । त्रिशता गुणितेऽस्मिन् ६१, जातं '१३ एकषष्टया भागे ३ हृते लब्धं ३, भागो न पूर्यते, लब्धं शून्यं, ततः ३० । ऋतुमासस्य च साधनमासकर्ममासाविति पर्यायौ, अत आह - "कम्ममासो सावणमासो य भन्नइ ति" "एस चेव" त्ति १६३०, लब्धं, तेन किल चंद्रगत्या तिथिर्भवति, ततश्चन्द्रमा सोऽपि एतस्मादेव तिथिराशेरानीयते इत्यावेदयते । या इव त्ति - कोऽर्थः ? अभुक्तेषु एतेषु ककस्थेन आदित्येन तद्दिनात् प्रभृत्येव दक्षिणायनप्रवृत्तिः, किन्तु पुष्यनक्षत्रस्याष्टभिरहोरात्रैश्चतुविशतिमुहूर्तेश्च मुक्तैरुत्तरायणमेवातिफ्रामति, तदूर्ध्वं चतुर्भिरहोरात्रैरष्टादशभिश्च मुहूर्तेः सावशेषैर्दक्षिणायनप्रवृत्तिरिति, सयभिसयेत्यादि षडहोरात्राः षड्भिर्गुणिताः ३६, मुहूर्ताश्च २१, षड्भिगुणिता १२६, अहोरात्रविशतिश्च - पड्भिगुणिता १२०, मुहूर्ताख्यभागाश्च त्रयः षड्गुणा १८, त्रयोदशाहोरात्राः पंचभिगुणिता १६५, भागा १२, गुणिता पंचदशभिः १८०, अभीचिभागा ६, सर्वभागमीलने ३३०, अत्र च विंशता भागे हृते लब्धा ११ अहोरात्राः, पूर्वोक्तानां षट्त्रिंशतादीनां अहोरात्रराशीनां मीलने ३५१, अभीचिग्रहोरात्रचतुष्कक्षेपे मुहूर्तेषु लब्धा एकादशाहोरात्रक्षेपे च ३३६ । अत्र च पुष्यभागः प्राग् दर्शितो न क्षिप्यते, पंचदशगुणकारकमध्ये पुष्यस्य सद्भावात्, ये दिवस ४,३६ मीलितो दिन १, ३, एतावत्प्रमाणः क्षिप्यते तदा चतुर्विशतिभिगुण्यते त्रयोदशाहोरात्रमाने राशिस्तदभागाश्च, अत एव पुष्यभक्तौ पृथग् दर्शितायामपि अवसेसा नक्खत्ता पन्नरसविस्तरसहगया “जति" त्ति पुष्यं मध्ये कृत्वा पंचदशेत्युक्तं, तत्र चतुर्दशगुणने त्रयोदशाहोरात्रराशौ १८२, भागेषु च १६८, अयं च मील्यते उपरितनराशिरस्य राशेः १६०, जात ३४२, भागराशेश्च १५०, भागराशिरयं, १६८, मील्यते जातं ३१८, पुष्यभागा १२, मीलने ३३०, त्रिंशता भागे हृते ११, पुष्यादि १३, सर्व २४, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy