________________
निशीथचूर्याः सुबोधा व्याख्या
विंशतितमोद्देशकस्य विषमपद विवरणरूपा
प्रणम्यवीरं सुरवन्दितक्रमं विशुद्धशुद्धया खिलनष्टकल्मषम् । गुरूंस्तथा निर्मलशुद्धिकारिणो, विशुद्धतत्त्वान् जगते हितैषिणः || १ ||
विंशोद्देशे श्रीनिशीथस्य चूर्णो, दुगं वाक्यं यत् पदं वा समस्ति । स्वस्मृत्यर्थं तस्य वक्ष्ये सुबोधां व्याख्यां कांचित् सद्गुरुभ्योऽवबुद्धाम् ॥२॥ प्रादौ मासिकपदमिह तत्प्रस्तावात् समागता मासाः तानवधिकृत्यादौ व्याख्या प्रारभ्यतेऽत्र, यथा -
"नक्खत्ते" गाहा (२० उ० गा० ६२८३) "एगत्तीसं " गाहा (२० उ० गा० ६२८५६२८६) नक्षत्रमासानां पंचानामपि प्रमाणाभिधायिके एते गाथे, स्थापना -
मा
चन्द्र
२६
३२
६२
Jain Education International
आ
न
२७
२१
६७
६१
तत्र चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासः । अत्र च सप्तविंशतेः सप्तषष्टया गुणने जातं १८०६ | एकविंशतिभागाश्च मध्ये क्षिप्यन्ते जातं १८३० सप्तषष्टिभागा । एतावन्तो भागाः नक्षत्रमण्डलभोगकाले भवन्ति, अस्य च राशेः सप्तषष्ट्या भागे हृते लब्धम् २७, २१, ६७ । “अहव त्ति तिन्नि ग्रहोरत्त" त्ति - द्विघटिकाप्रमाणो मुहूर्त:, तीसाए मुहुत्तेहिं ग्रहोरत्तं भवइ, पन्नरसहिं छ गुणिया ६० होइ, तो तीस मुहुत्तेहिं भागे हृते लभ्यन्ते दिनानि ३, उत्तराणं छण्हं नक्खत्ताणं पणयालीसाए छह गुणणे २७०, ३०, ६ । तीसाए भागे हृते दिन ६ । पण्णरस तीसाए गुणिया तीसाए भागे हृते लढवा १५.४५०, ३०, १५ । तस्रो मिलिया सत्तावीस दिणा २७, २१, ६७, चन्द्रमास उच्यते । अभिभोगो सावण बहुलपडिवयाए एवं पमाणो चंदस्स वत्तइ ६, २४, ६२ ६६, ६७ । ते सह "च्छेएण" त्ति - इगवीसा गुणितज्जइ वासट्ठीए, जायं १३०२, छेदश्व सप्तषष्टिरूपः स च द्वाषष्ट्या गुणित: ४१५४, प्रयं भागहारक:, भाज्यश्चायं १३०२, अयं च लघुर्भागहारकरा- (?) पेक्षयाऽतस्त्रिंशता गुण्यन्ते जातं ३६०६०, ४१५४, ६ । भागे हृते लब्धं मुहुर्ता ६, शेषं चोद्धरित १६७४ । एतच्च द्वाषष्ट्या गुणनीयं चतुर्विंशत्यंशानां द्वाषष्टिसप्तत्वात्परं ण गुण्यते अंक वृद्धिभयात्
ऋतु
३०
३०
ૐ
अ
३१
१२१
१२४
For Private & Personal Use Only
१४४
१३
www.jainelibrary.org