SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१३६-५१४४] षोडश उद्देशकः ११ वृत्तिः शीघ्र कार्ये" ति । तेहि य गामेयगेहि दुल्लिहियं ति काउं वंसे छेत्तु अंबाण वती कता। गवेसाविया चाणक्केण - "किं कतं ?" ति । प्रागतो, उवालद्धा, एते वंसा रोधगादिसु उवउज्जति, कीस मे छिण्णा ?, दंसियं लेहचीरियं - "अण्णं संदिट्ट अण्णं चेव करेहि" त्ति डंडपत्ता । ततो तस्त गामस्स सबालवुड्डे हिं पुरिसेहिं अधोसिरेहिं वर्ति काउंसो गामो सव्वो दड्डो। अण्णे भणंति - सबालवुड्डा पुरिसा तीए वतीए छोड़े दड्डा ॥५१३६।। एगमरणं तु लोए, आणति वा उत्तरे अणंताई । अवराहरक्खणट्ठा, तेणाणा उत्तरे वलिया ।।५१४०॥ लोइयप्राणाइक्कमे (एगमरणं)। लोगुत्तरे पुण प्राणाइक्कमे प्रणेगाति जम्ममरणाइं पावंति । अण्ण च प्रतिचाररक्खणटा चेव प्राणा बलिया, माणाप्रणतिक्कमे य पहयाराइक्कमो रक्खितो चेव भवति ॥५१४०।। "प्रणवत्थ" ति अस्य व्याख्या - अणवत्थाए पसंगो, मिच्छत्ते संकमादिया दोसा । दुविहा विराहणा पुण, तहियं पुण संजमे इणमो ॥५१४१।। कंठा अणट्ठाडंडो विकहा, वक्खेव विसोत्ति याए सतिकरणं । आलिंगणादिदोसा, असण्णिहिए ठायमाणस्स ॥५१४२॥ अकारणे डंडो प्रण?-डंडो, सो- दवे भावे य । दवे अकारणे अवरद्धं रायकुलं डंडेति। मावडंडो गाणादीणं हाणी ॥५१४२॥ "विकहाए' वक्खाणं - सुटठु कया अह पडिमा, विणासिया ण वि य जाणसि तुमं ति । इति विकहादधिकरणं, आलिंगणे भंग भदितरा ।।५१४३॥ कंठा प्रालिगणे कजमाणे कयादि हत्यादियाण भंगो हवेज, तत्थ सपरिग्गहे भद्दपंताइ दोसा हवेज्जा, वक्खेवो तं पेक्खंतस्स, उल्लावं च करेंतस्स मुत्तत्यपलिमंथो । विमोतिया दव्वे भावे य। दब्वे सारणिपाणीयं वहतं तृणमादिणा रुद्धं, अण्णतो कासारादिसु गच्छति, ततो सस्सहाणी भवति । भावे गाणादोणं, प्रागमस्स विसोत्तियाए चरित्तस्स विणासो भवति । सतिकरणं ति भुत्तभोगीण, प्रभुतभोगीण कोउग्रं । . अध कोइ मोहोदएण प्रालिंगेज्ज, प्रालिगिता भज्जज्जा, प्रणिहिए सपरिग्गहे भपंतदोसा, पच्छाकम्मदोसा य, पंतो तत्थ गेम्हणादी करेज । एते असणिहिते ठायमाणस्स दोसा ।।५५४३।। इमे य सण्णिहिए - वीमंमा पडिणीयट्ठया व भोगत्थिणी व सन्निहिया । काणच्छी उक्कंपण, आलाव णिमंतण पलोभे ॥५१४४॥ स णहिया तिहिं कारणेहिं साधु पलोहेज्जा - वीमंसट्ठया पडिणीयट्ठयाए भोग स्थिणी वा । १ गा० ५१४२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy