SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ णत्थि खलु अपच्छित्ती, एवं ण य दाणि कोइ मुंचेज्जा। कारि-अकारी समता, एवं सति राग-दोसा य ॥५१३६।। एवं नास्ति कश्चिदप्रायभित्ती, न वा कश्चिदसेवमानोऽपि कर्मबन्धान्मुच्यते, जो वि पडिसे वति तस्स वितं. जो वि ण पडिसेवति तस्स वि तं। एवं कारि अकारिसमभावता भवति । एवं प्रायश्चित्तसंभवे सति राग दोससंभवो य भवति ॥५१३६।।। . "तं पि य प्राणादिणिफण्णं" पुनरप्यस्यैव पदस्य व्याख्या - मुरियादी आणाए, अणवत्थ परंपराए थिरकरणं । मिच्छत्तं संकादी, पसज्जणा जाव चरिमपदं ।।५१३७॥ सबमेयं पच्छित्तं प्राणादिपदेहि पिप्फजति, प्रवराहपदे पवतंतो तित्यकराणाभंग करेति तत्य से घउगुरु, माणाभंगे मुरियदिटुंतो कजति । तम्मि चेद काले प्रणवत्थपदे वट्टति तत्थ से हू । प्रणवत्थतो य परंपरेणं संजमवोच्छेदो भवति । तम्मि चेव काले देसेण मिच्छत्तमालेवति, परस्स वा मिच्छतं जगेति, थिरं वा करेति, तत्य से छ। प्रवराहपदे पुण वट्टतो विराहणापद वदृति चेव तत्थ परस्स संकं जणेति जहेयं मोसं तहण पि । अहव संकाभोइगादी पसजणा चउलहुगादी जाव चरिमं पदं पावति ॥५१३७।। एत्थ चोदक पाह अवराहे लहुगतरो, किं णु हु आणाए गुरुतरो दंडो। . आणाए च्चिय चरणं, तब्भंगे किं न भग्गं तु ॥५१३८॥ चोदगो भणति - "प्रवराहपदे पउलहुं पच्छित्तं प्राणाभंगे चउगुरु दिटुं । एवं कहं भवति, गणु प्रवराहपदे गुरुतरेण भवियब्वं" ? आयरियो पाह - "प्राणाए विर" पच्छदं। परमत्थरो प्राणाए च्चिय चरणं ठिय, प्राणा दुवालसंगं गणिपिडगं ति काउं, तब्बतिक्कमे तब्भंगे कि ण भग्गं भवति ?, किं च लोइया वि प्राणाए भंगे गुरुतरं डंडं करेंति (पवतेति)। एत्थ दिटुंतो मुरियादि । मुरिय त्ति मोरपोसगवंसो चंदगुत्तो । ग्रादिग्गहणातो अण्णेरायाणो। ते आणाभंगे गुरुतर डंडं पवत्तेति । एवं अम्ह वि प्राणा बलिया ॥५१३८।। इमं णिदरिसणं - भत्तमदाणमडते, आणट्ठवणंब छेत्तु वंसवती।। गविसण पत्त दरिसिते, पुरिसवति सबालडहणं च ॥५१३४।। चंदगुत्तो मोरपोसगो ति जे अनिजाणंति खत्तिया ते तस्स प्राणं परिभवंति । चाणक्कस्स चिंता-प्राणाहीणो केरिसो राया ? कहं आणातिक्खो होज ? त्ति । तस्स य चाणक्कस्स कप्पडियत्ते अडंतस्स एगम्मि गामे भत्तं न लद्ध। तत्थ य गामे बहू अंबा वंसा य । तस्स य गामस्स पडिणिविट्ठणं माणट्ठवणणिमितं लिहियं पेसियं इमेरिसं "अाम्रान् छित्वा वंशानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy