________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१ णत्थि खलु अपच्छित्ती, एवं ण य दाणि कोइ मुंचेज्जा।
कारि-अकारी समता, एवं सति राग-दोसा य ॥५१३६।।
एवं नास्ति कश्चिदप्रायभित्ती, न वा कश्चिदसेवमानोऽपि कर्मबन्धान्मुच्यते, जो वि पडिसे वति तस्स वितं. जो वि ण पडिसेवति तस्स वि तं। एवं कारि अकारिसमभावता भवति । एवं प्रायश्चित्तसंभवे सति राग दोससंभवो य भवति ॥५१३६।।। . "तं पि य प्राणादिणिफण्णं" पुनरप्यस्यैव पदस्य व्याख्या -
मुरियादी आणाए, अणवत्थ परंपराए थिरकरणं ।
मिच्छत्तं संकादी, पसज्जणा जाव चरिमपदं ।।५१३७॥
सबमेयं पच्छित्तं प्राणादिपदेहि पिप्फजति, प्रवराहपदे पवतंतो तित्यकराणाभंग करेति तत्य से घउगुरु, माणाभंगे मुरियदिटुंतो कजति ।
तम्मि चेद काले प्रणवत्थपदे वट्टति तत्थ से हू । प्रणवत्थतो य परंपरेणं संजमवोच्छेदो भवति । तम्मि चेव काले देसेण मिच्छत्तमालेवति, परस्स वा मिच्छतं जगेति, थिरं वा करेति, तत्य से छ।
प्रवराहपदे पुण वट्टतो विराहणापद वदृति चेव तत्थ परस्स संकं जणेति जहेयं मोसं तहण पि । अहव संकाभोइगादी पसजणा चउलहुगादी जाव चरिमं पदं पावति ॥५१३७।। एत्थ चोदक पाह
अवराहे लहुगतरो, किं णु हु आणाए गुरुतरो दंडो। .
आणाए च्चिय चरणं, तब्भंगे किं न भग्गं तु ॥५१३८॥ चोदगो भणति - "प्रवराहपदे पउलहुं पच्छित्तं प्राणाभंगे चउगुरु दिटुं । एवं कहं भवति, गणु प्रवराहपदे गुरुतरेण भवियब्वं" ?
आयरियो पाह - "प्राणाए विर" पच्छदं। परमत्थरो प्राणाए च्चिय चरणं ठिय, प्राणा दुवालसंगं गणिपिडगं ति काउं, तब्बतिक्कमे तब्भंगे कि ण भग्गं भवति ?, किं च लोइया वि प्राणाए भंगे गुरुतरं डंडं करेंति (पवतेति)।
एत्थ दिटुंतो मुरियादि । मुरिय त्ति मोरपोसगवंसो चंदगुत्तो । ग्रादिग्गहणातो अण्णेरायाणो। ते आणाभंगे गुरुतर डंडं पवत्तेति । एवं अम्ह वि प्राणा बलिया ॥५१३८।। इमं णिदरिसणं -
भत्तमदाणमडते, आणट्ठवणंब छेत्तु वंसवती।।
गविसण पत्त दरिसिते, पुरिसवति सबालडहणं च ॥५१३४।। चंदगुत्तो मोरपोसगो ति जे अनिजाणंति खत्तिया ते तस्स प्राणं परिभवंति ।
चाणक्कस्स चिंता-प्राणाहीणो केरिसो राया ? कहं आणातिक्खो होज ? त्ति । तस्स य चाणक्कस्स कप्पडियत्ते अडंतस्स एगम्मि गामे भत्तं न लद्ध। तत्थ य गामे बहू अंबा वंसा य । तस्स य गामस्स पडिणिविट्ठणं माणट्ठवणणिमितं लिहियं पेसियं इमेरिसं "अाम्रान् छित्वा वंशानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org