________________
भाष्यगाथा ५१२८-५१३५ ]
षोडश उद्देशकः
"पडिसेवणाए" त्ति - पहिसेवंतस्स प्रतियाराणुरूवा मूलाणवट्ठपारंचिया एवं संभवंति । जति पुण ठितो ण चेव पडिसेवति तो कहं एते भवंतु ? ॥५१३२॥
जति पुण सव्वो वि ठितो, सेवेज्जा होज्ज चरिमपच्छित्तं ।
तम्हा पसंगरहितं, जं सेवति तं ॥ सेसाई ॥५१३३॥
जति णियमो होज्ज सव्वो ठायंतो पडिसेवेज्जा तो जुज्जइ तं तुम भणसि, जेण पुण ण सव्वो। ठायतो पहिसेवति तेण कारणेण पतंगरहियं जं ठाणं सेवति तत्येव पायच्छित्तं भवति ॥५१३३॥
"पसज्जणा तत्थ होति एक्के क्क" ति एवकेक्कातो पायच्छित्तठाणातो पसज्जणा भवति ।
कहं ?, उच्यते - तं साधु तत्थ ठियं दट्ठ अविरयो को वि तस्सेव संक करेज्जा - ''पूर्ण पडिसेवणाणिमित्तेणं एस एत्थ ठिप्रो,” ताहे दिढे संवा भोतिगादो भेदा भवंति ।
ग्रह पसंगं इच्छसि तो इमो पसंगो “२चरिमपदे चरिमपदं" ति अस्य व्याख्या -
अहिट्ठातो दिटुं, चरिमं तहि संकमादि जा चरिमं ।।
अहव ण चरिमाऽऽरोवण, ततो वि पुण पावती चरिमं ॥५१३४॥ चारणियाए कज्जमाणीए अदिढदिहि अदिद्रुपदा तो जं दिट्ठपदं तं चरिमपदं भण्णति, ततो चरिमादातो सका भोतिगादिपदेहिं विभासाए जाव चरिमं पानचियं च पावति ।
स्यान् मति :- "अथ दृष्टं कथं संका ?, ननु नि: शंकितमेव । उच्यते - दूरेण गच्छतो दिदै वि अविभाविते संका, अहवा - पासण तो वि ईसि प्रद्धऽच्छि णिरिक्खणेण संका भवति ।
ग्रहवा - "चरिमपदे चरिमपदं" मण्ण ति । असण्णिाहितपदातो सणिहितपदं चरिमपदं ति । तत्थ सण्णिहिया पडिमा खित्तमादी करेजा, परितावणमादिपदेहि चरिमं पावेज्जा । अहव ण चरिमारोवण त्ति तृतीयः प्रकार: - जहणे चरिमं मूलं, मज्झिमे चरिम अणवट्ठो, उक्कोसे चरिमं पारंचियं । ततो एक्केकतातो चरिमपदातो संकादिपदेहि चरिमं पारंचियं पावइ ।।५१३४।।
3तं पि य ग्राणादिनिप्फण्णं" ति अस्य व्याख्या -
अहवा आणादिविराहणाओ एक्केक्कियाओ चरिमपदं ।
पावति तेण उ णियमा, पच्छित्तधरा अतिपसंगो ॥५१३५।।
अहवा -- प्राणाणवत्थमिच्छतविराहणाणं चउण्हं पयाणं विराहणापदं चरिम, सा विराहणा दुविहा - पाय-संजमेसु । तत्थ एक्केक्कातो तं चरिमपदं णिप्फाइ। .
___कहं ?, उच्यते - तस्सामिणा दि? पंताबिए पायाए परितावणादि चरिम पावति, संजमे भग्गे पुण संठवणे - छक्काय च उसु गाहा । एवं चरिमं पावति। जम्हा पसंगमो बहुविहं भवति तम्हा पसंगरहियं जं चेव प्रासेवितं तं चेव दायव्वं । ठायमाणस्स ठाणपच्छित्तं चेव, पडिसेवमाणस्स पडिसेवणापच्छितं - न प्रसंगमित्यर्थः। ॥५१३५।।
१ गा० ५१३२ । २ गा० ५१३२ । ३ गा० ५१३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org