SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [सूत्र-१ पायावच्चपरिग्गहे जहण्णे प्रमणिहिए प्रदिट्टे छ । दिट्टे का । सणिहिते प्रदिट्टे हा। दिटे । कोटुंबियपरिग्गहे जहण्णए असणिहिए - प्रदिट्टे । दिढे फो । सणिहिते प्रदिद्वे फ्री । दिउ छम्मासितो लहुतो छेदो । डंडियपरिग्गहिते जहणए प्रसणिहिते. अदितु छम्मासिनो लहुच्छेदो । दिढे छम्मासिनो गुरू छेदो । सणिहिए अदिढे छम्मासितो गुरू छेदो। दिटे मूलं । एयं जहण्णपदं अमुयतेण उदिण्णमहत्तणतो पडिमं पडिसेवंतस्स पच्छित्तं भणिय पसज्जणं मोत्त पसज्जणा णाम दिट्ट संका भोइगादी, अधवा – गेण्हण कड्डणादी ।।५१२७॥ चगुरुग छच्च लहु गुरु, छम्मासियछेदो लहुग गुरुगो य । मूलं अणवटुप्पो, मज्झिमए पसज्जणं मोत्तुं ॥५१२८।। मज्झिमे वि एवं चेव चारणविधी, णवरं - चउगुरुगाग्रो प्राढते - प्रणवढे ठाति ॥५१२८।। तवछेदो लहु गुरुगो, छम्मासिनो मूल सेवमाणस्स । अणवठ्ठप्पो पारंचियो य उक्कोस विण्णवणे ॥५१२६।। उक्कोसे वि एवं चेव चारणविधी, णवरं - चउगुरुगानो ( छल्लहुगातो ) अाढत्तं पारंचिते ठाति । विष्णवणति पडिसेवणा पत्थणा वा, ॥५१२६॥ इमेण कमेण चारणं करतेण पालावो कायब्वो - पायावञ्चपरिग्गह, जहण्ण सन्निहित तह असन्निहिते । अद्दिट्ट दिट्ठ सेवति, अलावो एस सव्वत्थ ।।५१३०॥कंठा अण्णे चारणियं एवं करेंति - जहणो पायावच्चपरिगहे प्रणिहिते सणिहिते प्रदिष्टु दिदु ति. एयं पायावच्चपयं अचयंतेण मज्झिमुककोगा वि चारियया । पच्छितं चउलहुगादि मूलावसाणं ते चेव । एयं कोउंबियं पिच उगुरुगादि प्रणवदृप्पावसाय । इंडियं पि छल्लहुगादि पारंचियावसाणं । एत्थ पायावच्च जहण कोटबं मज्झिमं डंडियं 3 सं भाणिय वं, उभयहा वि चारिज्जतं अविरुदं ॥५१३०॥ चोदगो भणति - जम्हा पढमे मूलं, वितिए अणवट्ठ ततिय पारंची। तम्हा ठायंतस्सा, मृलं अणवट्ठ पारंची ॥५१३१॥ "पढमे" त्ति - जहणे चउलहुगातो प्राढतं मूले ठाति, मज्झिमे चउगुरुगातो प्राढत्तं प्रणवढे ठाति, उक्कोसे छल्लहुयातो पाढतं पारंचिए ठाति । जइ एवं पडिसेवमाणस्स पायच्छित्तं भवति तम्हा ठायंतस्सेव पारंचियं भवतु । अधवा - ठाणपच्छित्तं वि भूलाणवठ्ठपारंचिया भवंतु । किं कारणं ? अवश्यमेव प्रसजनां प्रतीत्य मूलानवस्थाप्यपारंचिकान् प्राप्स्यन्ति ।।११३१।। पायरियो भणइ - पडिसेवणाए एवं, पसज्जणा होति तत्थ एक्कक्के । चरिमपदे चरिमपदं, तं पि य आणादिणिप्फण्णं ॥५१३२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy