________________
भाष्यगाथा ५११८- ५१२७ ]
षोडश उद्देशकः
इंडियपरिग्गहिते एते चेव तिष्णि पच्छिता काललहुना तवगुरुप्रा । जम्हा जहष्णादिविभागेण कतं सणिहितासं णिहितेण ण विसेसियव्वं, तम्हा विभागे प्रहो गम्रो ।।५१२१ ।।
इदाणि विभागपच्छित्तं - तत्थ एयाणि चैव जहणमज्झिमुक्कोसाणि श्रसणिहियसणिहियभिण्णा खटाणा भवति ।
ता भणति
-
चत्तारि य उरघाया, पढमे बितियम्मि ते अणुग्धाया ।
ततियम्मि य एमेवा, चउत्थे छम्मास उग्घाता ।। ५१२२ ।।
जहणेण प्रसणिहियं पढमं ठाणं, सण्णिहियं बितियं ठाणं ।
मज्झिमे सहियं तइयद्वाणं, सष्णिहियं चउत्थं ।
उक्कोसेण प्रसणिहियं पंचमं सष्णिहियं छटुं ।
जहणए प्रसणिहिए पायावच्चपरिग्गहिते ठाति चउलहुयं सष्णिहिए चउगुरु । मज्झिमए प्रणिहिए "एमेव" ति चउगुरुमा, सनिहिए छल्लहुगा ।। ५१२२ ।।
पंचमगम्मि वि एवं छट्ठे छम्मास होतऽणुग्धाया ।
1
सन्निहिते सन्निहिते, एस विही ठायमाणस्स ॥ ५१२३॥
Enter
forहिए पायावच्चपरिगाहिते ठाति एमेव त्ति छल्लढुगा, सग्णिहिए छग्गुरू । एसो ठाणपच्छितस्स विधी भणितो ।।५१२३ ॥
पायावच्चपरिग्गह, दोहि वि लहु होंति एते पच्छित्ता | काल गुरु कोडुंबे, डंडियपारिग्गहे तवसा ।। ५१२४|| पायावच्चे उभयलहुं, कोटुंबिए कालगुरू, डंडिए तवगुरू | सेसं पूर्ववत् ॥ ५१२४ ।। ठाणपच्छित्तं चैव बितियादेसतो भण्णति -
हवा भिक्खुस्सेयं, जहण्णगाइम्मि ठाणपच्छित्तं ।
गणिणो उवरिं छेदो, मूलायरिए हसति हेट्ठा ॥ ५ १२५ ।।
७
ज एवं जहणगादी प्रसन्निहियसन्निहियभेदेण नउलहुगादि - छग्गुरुगावसाणं एयं भिक्खुस्स भणियं । "गणि" त्ति उवज्झाश्रो, तस्स चउगुरुगादी छेदे ठायति । प्रायरियस्स छल्लहुगादी मूले ठायति । इह चारणाविकप्पे जहा उवरिपदं वडति तहा हेट्ठापदं हस्सति । ५२५॥
पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं ।
बितियम्मिय कालगुरू, तवगुरुगा होंति तइयम्मि || ५१२६ ||
इह पढमिल्लुगं पागतितं ठाणं, बितियं कोटुंबं, ततितं दंडियं । सेसं पूर्ववत् ।। ५२६ ।। एयं ठायंतस्स पच्छित्तं भणियं ।
इदाणि पडिंसेवंतस्स पच्छित्तं भणति
चत्तारि छच्च लहु गुरु, छम्मासिय छेद लहुग गुरुगो तु । मूलं जहण्णगम्मी, सेवंते पसज्जणं मोत्तुं ||५१२७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org