SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५११८- ५१२७ ] षोडश उद्देशकः इंडियपरिग्गहिते एते चेव तिष्णि पच्छिता काललहुना तवगुरुप्रा । जम्हा जहष्णादिविभागेण कतं सणिहितासं णिहितेण ण विसेसियव्वं, तम्हा विभागे प्रहो गम्रो ।।५१२१ ।। इदाणि विभागपच्छित्तं - तत्थ एयाणि चैव जहणमज्झिमुक्कोसाणि श्रसणिहियसणिहियभिण्णा खटाणा भवति । ता भणति - चत्तारि य उरघाया, पढमे बितियम्मि ते अणुग्धाया । ततियम्मि य एमेवा, चउत्थे छम्मास उग्घाता ।। ५१२२ ।। जहणेण प्रसणिहियं पढमं ठाणं, सण्णिहियं बितियं ठाणं । मज्झिमे सहियं तइयद्वाणं, सष्णिहियं चउत्थं । उक्कोसेण प्रसणिहियं पंचमं सष्णिहियं छटुं । जहणए प्रसणिहिए पायावच्चपरिग्गहिते ठाति चउलहुयं सष्णिहिए चउगुरु । मज्झिमए प्रणिहिए "एमेव" ति चउगुरुमा, सनिहिए छल्लहुगा ।। ५१२२ ।। पंचमगम्मि वि एवं छट्ठे छम्मास होतऽणुग्धाया । 1 सन्निहिते सन्निहिते, एस विही ठायमाणस्स ॥ ५१२३॥ Enter forहिए पायावच्चपरिगाहिते ठाति एमेव त्ति छल्लढुगा, सग्णिहिए छग्गुरू । एसो ठाणपच्छितस्स विधी भणितो ।।५१२३ ॥ पायावच्चपरिग्गह, दोहि वि लहु होंति एते पच्छित्ता | काल गुरु कोडुंबे, डंडियपारिग्गहे तवसा ।। ५१२४|| पायावच्चे उभयलहुं, कोटुंबिए कालगुरू, डंडिए तवगुरू | सेसं पूर्ववत् ॥ ५१२४ ।। ठाणपच्छित्तं चैव बितियादेसतो भण्णति - हवा भिक्खुस्सेयं, जहण्णगाइम्मि ठाणपच्छित्तं । गणिणो उवरिं छेदो, मूलायरिए हसति हेट्ठा ॥ ५ १२५ ।। ७ ज एवं जहणगादी प्रसन्निहियसन्निहियभेदेण नउलहुगादि - छग्गुरुगावसाणं एयं भिक्खुस्स भणियं । "गणि" त्ति उवज्झाश्रो, तस्स चउगुरुगादी छेदे ठायति । प्रायरियस्स छल्लहुगादी मूले ठायति । इह चारणाविकप्पे जहा उवरिपदं वडति तहा हेट्ठापदं हस्सति । ५२५॥ पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं । बितियम्मिय कालगुरू, तवगुरुगा होंति तइयम्मि || ५१२६ || इह पढमिल्लुगं पागतितं ठाणं, बितियं कोटुंबं, ततितं दंडियं । सेसं पूर्ववत् ।। ५२६ ।। एयं ठायंतस्स पच्छित्तं भणियं । इदाणि पडिंसेवंतस्स पच्छित्तं भणति चत्तारि छच्च लहु गुरु, छम्मासिय छेद लहुग गुरुगो तु । मूलं जहण्णगम्मी, सेवंते पसज्जणं मोत्तुं ||५१२७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy