SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-१ अहवा - पडिमाजुएण जहण्णादिया इमे भेदा - कडे पोत्थे चित्ते, जहण्णयं मज्झिमं च दंतम्मि । सेलम्मि य उक्कोसं, जं वा रूवातो णिप्फणं ॥५११८॥ जा दिश्वपडिमा कट्ठ पोत्थे लेप्पगे चित्तकम्मे वा जा कीरइ एयं जहणयं, अनिष्टस्पर्शत्वात् । जा पुण हस्थिदंते कीरति सा मज्झिमा, जेण सुभतरफरिसा, अत्रापि होरसंभवः । मणिसीलादिमु जा कोर इ सा उक्कोसा, सुकुमालफरिसत्तणतो अहीरत्तणतो य । अधवा - जं विरूवं कयं तं जहां । जं मज्झिमरुवं तं मज्झिमं । जं पृण सुरूवं कयं तं उक्कोसयं ॥५११८॥ सव्वोहतो पडिमाजुए ठायमाणस्स चउलहं। प्रोहविभागे इमं - ठाण-पडिसेवणाए, तिविहे दुविहं तु होइ पच्छित्तं । लहुगा तिण्णि विसिट्ठा, अपरिग्गहे ठायमाणस्स ||५११६।। "तिविध" ति - दिव्यमाणुसतेरिच्छे दुविध पच्छित्तं - ठाणपन्छितं पडिसेवणापच्छित्तं च । एवं प्रत्यनिरूवणं काउ। एय चेव पुवद्धं । अण्णहा भाणियव्वं - "तिविधे" ति जहण्ण मज्झिमुक्कोसे दुविहं पच्छित - ठाणओ पडिसेवणम्रो य । तत्थ पडिसेवणो ताव ठप्पं । ठायंतस्स इम - "लहुगा तिणि विसिट्टा", दिव्वे पडिमाजुए असणिहिए जहन्ने चउलहुया उभयलहु, मज्झिमे लहुगा चेव काल गुरू, उक्कोसे लहुगा चेव तवगुरू । ग्रहवा - "तिविधे दुविधं तु" - तिविधं जहणागादी, तं सणिहियासपिहितेण दुविहं । अहवा - पडिसेवणाए तं चेव जहणादिकं तिविधं । दिद्वादिद्वेण दुविधं ।।५११६।। विभागे प्रोहपच्छित्तं इमं - चत्तारि य उग्घाया, पढमे बितियम्मि ते अणुग्धाता । छम्मासा उग्घाता, उक्कोसे ठायमाणस्स ॥५१२०|| पढमे ति जहणणे, तत्थ उग्धाय ति वउन्नहु। बितियं मज्झिमं तत्थ अणुग्घाय ति चउगुरु । उक्कोसे छम्मासा, उग्घाय त्ति छल्लहु । ०य टायमाण स एयरस इमा उच्चारणविधी - जहण्णे पायावच्चपरिग्गहिते ठाति ङ्क । मज्झिमए पातावच्चपरिग्गहिते ठाति था । उक्कोसे पातावच्चपरिग्गहिते ठाति ॥५१२०॥ इदाणि एते पच्छिता विसेसिज्जति - पायावच्चपरिग्गहे, दोहि वि लहू होंति एते पच्छित्ता । कालगुरू कोडंबे, डंडियपारिग्गहे तवसा ॥५१२१॥ जे एते पायावच्चपरिग्गहिते जहाए मज्झिमए उक्कोसए य ठायमाणस्स चउलहु चउगुरु छल्लहुप्रा पच्छिता भगिता । एते कालेण वि तवेण वि लहुगा णायव्वा ।। कोटुबियपरिग्गहिते एते चेव तिणि पच्छित्ता कालगुरु तवलहुप्रा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy