SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१०८-५११७ ] षोडश उद्देशकः इदाणि भावसागारियं - 'अट्ठारसविहमबभं, भावउ ओरालियं च दिव्वं च । मणवयणकायगच्छण, भावम्मि य रूबसंजुत्तं ।।५११३।। एयं दव्वसागारियं भयंतेण भावसागारियपि एत्थेव भणियं, तहावि वित्थरतो पुणो भण्णति - तं मावसागारियं भट्टारसविहं प्रबंभ। तस्स मूलभेदा दो - पोरालियं च दिव्वं च। तत्य पोरालिय नवविहं इमं - पोरालियं कामभोगा मणसा गच्छति, गच्छावेति, गच्छंतं अणुजाणति । एवं वायाए वि । कारणं वि । एते तिष्णि तिया णव । एवं दिव्वेण वि णव । एते दो गवगा अट्ठारस । एवं अट्ठारसविहं प्रबंभं भावसागारियं ॥५११३॥ "भावम्मि य रूवसंजुत्तं" त्ति अस्य व्याख्या - अहव अबभं जत्तो, भावो रूवा सहगयातो वा । भसण-जीवजुतं वा, सहगय तन्वज्जियं रूवं ॥५११४॥ अबभभावो जतो उप्पज्जइ तं च रूवं स्वसंजुत्तं वा, कारणे कज्जोवयारामो, तं चेक भावतो प्रबंभं। अहवा- उदिण्णभावो जं पडिसेवति तं च रूवं वा होज्ज, रूवसहगतं वा । तत्थ जं इत्थीसरीरं सचेयणं भूसणसं जुत्तं तं रूवसहगतं । अहवा - प्रणाभरणं पि जीवजुत्तं तं रूवसहगतं भाति, “तव्वज्जियं रूव" ति सवेयणं इत्थीसरीर भूसण वज्जियं रूवं भण्णति, अचेयणं वा रूवं भण्णति ।।५११४।। तं पुण रूवं तिविहं, दिव्वं माणुस्सगं च तेरिच्छं । तत्थ उ दिव्वं तिविहं, जहण्णयं मभिमुक्कोसं ॥५११५॥ कंठा दिव्वे इमे मूलभेदा - पडिमेतरं तु दुविहं, सपरिग्गह एक्कमेक्कगं तिविहं । पायावच्च-कुटुंबिय-डंडियपरिग्गहं चेव ॥५११६।। पडिमाजुयं तं दुविहं - सणिहितं असणिहितं वा । “इतर" ति - देह जुयं तं पि सचेयणं अचेयणं वा । पुणो एककेकं सपरिग्गहं अपरिग्गरं वा । जं सपरिगहं तं तिविधेहि परिहित । पच्छद्ध कठं ।।५११६॥ दिव्वं जहण्णादिगं तिविधं इमं - वाणंतरिय जहण्णं, भवणवती जोइसं च मज्झिमगं । वेमाणियमुक्कोसं, पगयं पुण ताण पडिमासु ॥५११७|| वाणमंतरं जहण्णं, भवणवासि जोइसियं च मज्झिमयं, वेमाणियं उक्कोसयं । ह पडिमाजतेग अधिकारी जेण वसहिविसोही प्रधिकया ।।५११७॥ १ मट्ठारसविहऽबभं इति बृहत्कल्पे गा० १४६५ । २ गा० ५११३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy