________________
सभाष्य-पूर्णिके निशीथसूत्रे
[ सूत्र - १
इत्थिमा दिवसमागमतो उदिष्णमोहाण त्थीपरिभोगुस्सुयभूताणं गमणे प्रोत्सुक्यं भवति । प्रभिप्रेतार्थं त्वरितसम्प्रापणं प्रौत्सुक्यमित्यर्थः ॥ ५१०७॥
रूवं प्राभरणं वा दट्ठ एगो भणाति - "सुटुं" त्ति लट्ठ कयं ।
बितिम्रो तं भणाति - "एतं विणा सियं प्रविसेसण्णू तुमं, ण जाणसि कि जि" ।
एवं उत्तरोत्तरेण श्रधिकरणं भवति, प्रशंसतो या रागो, इतरस्स दोसो । “मुच्छ" त्ति मुच्छ्रं वा करेज्ज | मुच्छायो वा सपरिग्गहो होजा ।
1
गंपेति चंदनादिणा विलित्ते धूविते वा अप्पाणे उड्डाहो भवति । प्रातोज्ज-गीयसद्दा दिएसु विसोत्तिया भवति ।।५१०८।।
कि. च
सुट्टु कयं आभरणं, विणासियं ण वि य जाणसि तुमं पि । मुच्छुडाहो गंधे, विसोत्तिया गीयसदेसु ॥ ५१०८||
॥५११०॥
च्विमिति तीए वसहीए सव्वकालगीतादिसद्देहिं प्रवधियमणस्स पडिलेहणादिकरणं सव्वेसि संजमजोगाणं दव्वकरणं भवति ॥५१०६ ।।
णिच्च पि दव्वकरणं, श्रवहितहिययस्स गीयसदेसु ।
पडिलेहण सज्झाए, आवासग भुंज वेरत्ती ॥ ५१०६ ।।
ते सीदिउमारद्धा, संजमजोगेहि वसहिदोसेणं ।
गलति जतुं तप्पंतं, एवं चरितं मुणेयव्वं ॥ ५११० ॥
तेसि एवं वसहिदो सेणं सीअंताणं 'वरितहाणी ।
कहं ?, उच्यते । इमो दिट्टंतो -
जहा जउ अग्गिणा तप्पंतं गलति एवं जहुत्तसंजमज्ञोगस्स प्रकरणतातो चरित्तं गलति,
वसहिदोसेण जो इत्थिमादीविसयोवभोगभावो प्रसुभो उप्पण्णो
' तणिक्खता केई, पुणो वि सम्मेलणाइदोसेणं । वच्चति संभरंता, भेत्तण चरित्तपागारं ॥ ५१११ ॥
तस्मान्निक्खता त वा परित्यज्य नि:क्रान्ता तण्णिक्खता के चिन्न सर्वे । सेसं कंठं ।
J
एगम्मि दोस् तीसु व, मोहावंतेसु तत्थ श्रायरियो | मूलं प्रणवट्टप्पो, पावति पारंचियं ठाणं ।। ५११२ ।।
वसहिकरण दोसेण जइ एक्को उष्णिक्खमति तो प्रायरियस्स मूलं, दोसु भ्रणवट्टो, तिसु पारंचियं । जस्स वा वसेण तत्थ ठिता तस्स वा एवं पतिं ।।५११२ ।। दव्वसागारियं गतं ।
१ उणि इति बृहत्कल्पे गा० २४६३ ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org