________________
भाष्यगाथा ५०९६-५१०७]
षोडश उदेशक:
उच्यते -
को जाणति "केरिसओ, कस्स व माहप्पता समत्थत्ते ।
धिइदुब्बला उ केई, डेवेति पुणो अगारिजणं ॥५१०३॥ छउमत्थो को जाणइ णाणादेसियाणं कस्स केरिसो भावो; इस्थिपरिस्सहे उदिण्णे कस्स वा माहप्पता, महंतो प्रप्पा माहप्पता। अहवा - माहप्ता प्रभावो। तं च माहप्पं पभावं वा समत्थता चितिजति । सामत्थं धिती, सारीरा सत्ती । इंदियणिग्गहं प्रति ब्रह्मब्रतपरिपालने वा कस्स किं माहात्म्यमिति । एयम्मि वि अपरिणाए सागारियवसधीए ठियाणं तत्थ जे घितिदुब्बला ते रूवादीहि प्रक्खित्ता विगयसंजमधुरा अगारिट्ठाणं "डेवेंति' - परिभुजंतीत्यर्थः ।।५१०३॥ ते य संजया पुवावस्था इमेरिसा होज्जा -
केइत्थ भुत्तभोई, अभुत्तभोई य केइ निक्खंता ।
रमणिज्ज लोइयं ति य, अम्हं पेयारिसं आसी ॥५१०४॥
भुत्ताऽभुत्ता दो वि भणंति - रमणिज्जो लोइनो धम्मो। जे भुत्तभोगी ते भणंति - मम्हं पि गिहाममे ठियाणं एरिसं खाणपाणादिक आसि ।।५१०४।। कि च -
एरिसओ उवभोगो, अम्ह वि आसि (त्ति) ण्ह एण्हि उज्जल्ला ।
दुक्कर करेमो भुत्ते, कोउगमितरस्स ने दटुं ॥५१०॥ “उवभोगो' ति ण्हाणवस्था भरणगंधमल्लाणुलेवणधूवणवासतंबोलादियाण पुण्वं प्रासी। इण्हिं इदाणि, उज्जल्ला प्राबल्येन, मलिणसरीरा लद्धसुहासादा अम्हे सुदुक्कर सहामो, एवं भुत्तभोगी चिंतयति । "इतर"त्ति प्रभुत्तभोगी, तं तं रूवादि दट्टे कोउग्रं करेजा ॥५१०५।।
सति कोउएण दोण्ह वि, परिहेज्ज लएज्ज वा वि आभरणं ।
अण्णेसिं उवभोगं, करेज्ज वाएज्ज उड्डाहो ॥५१०६॥ "सति" ति पुवरयादियाण सरणं भुत्तभोगिणो, इयरस्स कोउग्रं । एते दोणि वि असुभभावुप्पण्णा वत्थे वा परिहेज्ज, प्राभरणं वा "लएज्ज" ति अप्पणो पाभरेज, अण्णेसि वा वत्थादियाण उवभोगं करेज, वाएज वा पातोज । प्रसंजतो वा संजतं प्रायरियादि द? उड्डाहं करेज ।।५१०६।। कि च -
तच्चित्ता तल्लेसा, भिक्खा-सज्झायमुक्कतत्तीया ।
विकहा-विसुत्तियमणा, गमणुस्सुग उस्सुगब्भूया ॥५१०७॥ तं इत्थीमादी रूव दठ्ठ तदगावयवसरूवचिंतणं चित्तं, तदंगपरिभोगऽज्झवसामो लेसा .(भिक्खा) सरझायादिसंजमजोगकरणमुक्कतत्ती णिवावारादित्यर्थः । वायिगजोगेण संजमाराहणी कहा, तब्विवक्खभूता विकहा। कुसलमणधारणोदीरणेण संजमसासविद्धि (?)करेत्ता सो वस्तमना ततो विगहाविसोति यमणा भवंति। एवं
१ को किरिसो, इति बृहत्कल्पे गा० २४५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org