SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र - १, सागारिगणिक्खेवो णामठवणादिगो चउव्विधो कायव्वो । स पश्चार्धेन कृतश्चतुविधः । दव्वे भागमस्रो, णो भागमप्रोय ||५०६८ ।। णो आगमी जाणग-भवियव्वइरित्तं दव्वसागारियं इमं "रूव "त्ति अस्य व्याख्या रूवं भरणविही, वत्थालंकारभोगणे गंधे | आज्ज णट्ट णाडग, गीए सयणे य दव्वम्मि || ५०६६ || → जं कटुकम्ममादिसु, रूयं सट्टाणे तं भवे दव्वं । जं वा जीवविमुक्कं विसरिसरूवं तु भावम्मि || ५१०० ॥ रूवं णाम जं कट्ठचित्तले कम्मे वा पुरिसरूवं कयं प्रहवा - जीवविप्यमुक्कं पुरिससरीरं तं "सट्ठाणे" ति गिग्गंथाणं पुरिसरूवं दव्त्रसागारियं, जे इत्यीसरीरा तं भावसागारियं । एतेसु चेत्र कटुकम्मा दिसु जं इत्थीरूवं तं निग्गंधीणं दव्वसागारियं, जे पुत्र पुरिसरूवा तं तासि भावसागारियं । श्राभरणा कडगादी ज पुरिसंजोग्गा ते गिग्गंथाण दव्त्रे, जे पुण इत्थि जोग्गा ते भावे । इत्यीगं इरिथजोग्गा दवे, पुरिसजोग्गा भावे ।। ५१०० ।। हवा इमं णट्ट "वत्यादि अलंकारं चउन्विहं । भोयणं असणादियं चउत्रिहं । कोट्ठगपुडगादी गंधा घणेगविहा । भाउज्जं चउन्विहं - ततं विततं घणं भुसिरं । उट्टं चउव्विहं - अंचियं रिभियं प्रारभडं भसोलं ति । - - ण ं होत अगीयं, गीयजुयं णाडयं तु तं होइ । हरणादी पुरिसोवभोग दव्वं तु सट्ठाणे ॥ ५१०१ ।। एतेसु इमं च्छित्तं गीतेण विरोहतं ट्ट, गोटेणं जुत्तं गाडगं । गीयं चउन्विहं तंतिसमं तालसमं गहसमं लयसमं च । सयणिज्जं पल्लं कादि बहुप्पगारं । “४दव्वे" त्ति दव्वसागारियमेवमुद्दिट्ठ भोयण-गंधव्व-प्राप्रोज्ज-सयणाणि । उभयले विसरित्तणतो णियमा दव्वंसागारियं चेव, सेसाणि दव्वभावेसु भाणियव्वाणि । सरिसे दव्वसागारिय विसरिसे भावसागारियं ॥ ५१०१ ।। -- Jain Education International एक्क्कम्मि य ठाणे, भोगणवज्जाण चउलहू होंति । चउगुरुग भोयणम्मी, तत्थ वि आणादिणो दोसा || ५१०२ || रूवादिदव्वसागारियप्पगारेसु एक्केककम्मि ठाणे ठायमाणस्स भोयणं वज्जेत्ता सेसेसु च उलहुगा, भोयणं चउगुरु । केसि च श्रायरियाणं - अलंकारवत्थेसु त्रिचउगुरुगा, प्राणादिया य दोसा भवंति । चोदक ग्रह - सव्वे ते साहू, कहं ते दोसे करेज्ज ?, १ गा० ५०६६ । २ गा० ५०६६ । ३ स्वरसाम्येन गानं । ४ गा० ५०६६ । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy