________________
षोडश उदेशक:
उक्तः पंचदशमोद्दे शकः । इदानीं षोडशः प्रारभ्यते, तत्रायं सम्बन्व : - देहविभूसा बंभस्स अगुत्ती उज्जलोवहित्तं च ।
सागारित य (वि) वसतो, बंभस्स विराहणाजोगो ||५०६५ ||
पंचमुद्देगे देहविभूसाकरणं उज्जलोवधिधारणं च णिसिद्ध मा गंभवयस्स प्रगुत्ती पसंगतो मा बंभव्वयस्स विराहणा भविस्सति । इहावि सोलसमुद्देसगे मा भगुती बंभविराहणा वा मतो सागारियवस हिणिसेहो कज्जति । एस सम्बन्धो ॥ ५०६५ ।।
एतेण सम्बन्धेणागयस्स सोलसमुद्देसगस्स इमं पढमं सुत्तं
जे भिक्खू सागारियसेज्जं अणुपविसर, अणुपविसंतं वा सातिज्जति ॥ १ ॥
सह श्रागारीहि सागारिया, जो तं गेण्हति वहि तस्स प्राणादी दोसा, चउलहुं च से पच्छितं ॥ सन्नासुतं सागारियं ति जहि मेहुणुब्भवो होइ ।
जत्थित्थी पुरिसा वा, वसंति सुत्तं तु सट्टाणे ॥ ५०६६ ।।
जं सुत्ते "सागारियं" ति एसा सामयिकी संज्ञा । जत्थ वसहीए ठियाणं मेहुणुग्भवो भवति सा सागारिगा, तत्थ चउगुरुगा ।
अघवा जत्य इत्थिपुरिसा जसंति सा सागारिका, इत्विसागारिंगे चउगुरुगा सुत्तनिवातो । "सट्टाणि" त्ति जा पुरिससागारिगा, णिग्गंधीगं पुरिससागारिंगे चउगुरुगा । सेसं सहेत्र ।। ५०६६ ।। स सु
।
www
मणिज्जुतिवित्थरो
सागारिया उ सेज्जा, ओहे य विभागओ उ दुविहाओ ।
ठाण - पडिवणार, दुबिहा पुण ग्रोह होति ॥ ५०६७ ||
सामारिया सेज्जा दुविहा - श्रहेण विभागम्रो च । श्रोहेण पुण दुविधा - ठाणातो पडिसेवणादो प्र । एतेसु पन्छितं भणिहिति ॥५०६७॥
सागारियणिक्खेवो, चउव्विहो होइ श्रणुपुवीए ।
णामं ठवणा दविए, आवे य चउव्विहो भेदो ||५०६८ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org