SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६६८६-६६६४] विशतितम उद्देशक: ४०७ प्राचार्याह - काम पमादमूलो, बंधो दोण्ह वि तहा वि अजयाणं । वहगस्स होति दंडो, कारणुवाया ण इतरस्स ॥६६६०॥ "कामं" अणुमयत्थे, पमादमूलबंधो, जति वि ते दो वि "प्रजयाणं" ति - पमादभावे वटुंति तहावि जो तत्थ "वहगो" ति - पाणातिवायं प्रावणो तस्स पुढवादिपरित्ताणंतकायाणुवातेण दंडो भवति, इंदियअणुवादेण वा । "इयरस्स" त्ति - अणावणस्त तं कायाणवायपच्छित्तं ण भवति, पमायपच्चयं वा भवति ॥६६६०॥ पुनरप्याह चोदक - "ततियच उत्थुद्देसगेसु सीसदुवारादिसुत्ता तुल्लाभिहाणा चरिमुद्देसगे य प्रावत्तिमाइया एवमादिमुत्ताणं तुल्लनणतो णणु पुणरुत्तदोसो भवति ?" | प्राचार्याह - जति वि य तुल्लऽभिधाणा, अवराहपदा पकप्पमझयणे । तहवि पुणरुत्तदोसो, ण पावती अत्थणाणत्ता ॥६६६१॥ "प्रवराहपयं" ति - प्रवराहणिबद्धमुत्तपदा अत्थणाणतं उद्देसगाधिकारातो वत्तव्वं अत्याधिकारवसातो वा. सेसं कंठं ॥६६६१॥ मूत्रनिबद्धप्रदर्शनार्थमाह - पडिसेविताणि पुन्वं, जो ताणि करेति एत्थ सुत्तं तु | हत्थादिवायणंतं, दाणं पुण तस्स चरिमम्मि ॥६६६२॥ पुव्वं जाणि पायार-सूयकडादिसु पडिसिद्धागि ताणि जो पडिसिद्धाणि करेति प्रायरतीत्यर्थः । एत्थ एगूणवीसाए उद्देसगेसु हत्थादिवायणंतमुत्तेमु प्रावत्ति पच्छित्तनिबंधो कतो, तेसि च पावत्तीणं विसतिमुद्दे सेण दाणं भणियं ॥६६६२।। किं च उस्सग्गववादविराहणं करेंतस्स दोषप्रदर्शनार्थमाह - आणाभंगे णाणं, ण हो । अणवत्थमिच्छदिट्ठी उ । .. विरतीविराहणाए, तिण्णि वि जुत्तस्स तु भवंति ॥६६६३॥ नित्थकरुवदिविधिमकरेंतस्स तित्यक राणाभगो, प्राणाभंगे य गाणी ण भवति त्ति प्रणाणी भवति, "प्रणवत्थमिच्छत्तो" ति - भूयो पय? अणवत्था, अणवट्टियत्तं तं इच्छतो प्रभिलसंतस्स दिट्ठी त्ति मम्मदिट्टी ग भवति उत्सुतमायरंतो य वट्टति । "विरती विराहणाए", विरती चरित्तं तं विररहेंतस्स अचरित्रित्वं भवतीत्यर्थः । जम्हा एवं तम्हा सम्मं चरणजुतस्स तित्थ कराणाए वा सम्म जुतस्स, तिणि दि जगदमणचरमाणि भवंति ॥६६६३।। सदृशार्थस्य विशेपप्रदर्शनार्थं विसदृशार्थस्य च अविशेषप्रदर्शनार्थमिदमाह - अविससे वि विसेसो, विसेसपक्खे वि होति अविसेसो । आवजणदाणाणं, पडुच्च पुरिसे य गुरुमादी ॥६६६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy