SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [भूत्र-५३ पायसंजमविराहणं च पावति । अणण्णा णाम बितियपदं, अपवादपदमित्यर्थः । जयणा नाम प्रववादे पत्ते संचितेउ जं जं प्रपतरदोसठाणं तं तं णच्चा सेवति । जत्थ पुण बहुतरो दोसो तं गच्चा वज्जेति । एवं सम्वेमु सुत्तेसु अत्थो दंसिजति ॥६६८५॥ पायावाए इमो विसेसो भण्णति - देवतपमत्तवज्जा, आतावातो य होति भतियव्वा । चित्तवतिपुढविठाणादिएसु चोदेंत कलहो उ ॥६६८६॥ ___ सव्वपमायठाणेसु पमत्तभावं देवता छलेज्ज अतो तं देवयपच्चयं "वज्जे ता" मोत्तुं इत्यर्थः, सेसा जा पायावाया पमत्तभावस्स चितिज्जति । ते “भइयव्वं" ति - भवंति वा ण वा ति । केसुइ पमायठाणेसु भवंति, केसु वि न भवति । अधवा- सव्वापमादठाणेसु मायावातो इमेण पगारेग वितियव्वो, जहाचित्तमंताए पुढवीए ठाणणिसीदणादि करेंतो चोदितो तस्थ कलह करेज्जा, परोप्परं असहताण जुद्धे अप्फिडियाण प्रायविराहणा होज्ज, एवं सर्वत्र ॥६६८६।। एवं पायावाएण भणिए समप्पिउकामे अज्झयणे प्रायरितो संखेवतो उवदेसमाह - अवराहपदा सन्चे, वज्जेयव्वा य णिच्छओ एस । पुरिसादिपंचगं पुण, पडुच्चऽणुण्णा उ केसि चि ॥६६८७|| सुत्तभगिया प्रत्थणिता व। जे प्रवराहपदा ते सव्वे बज्जणिज्जा । एस णिच्छयत्थो । तेसि चेव प्रवराहपदाण पुरिसपंचगं पडुच्च केसि चि अणुण्णा भणता । ते इमे पंच-पायरिप्रो उवज्झामो भिक्खू पेरो खुड्डो य । प्रादिसद्दातो संजतीसु वि पंचगं । केति “पंग" ति गणावच्छेतिए छोळ पंच भणंति, तं न भवति प्रव्यापृतत्त्वात् ॥६६८७॥ कि चान्यत् - जति वि ण होज्ज अवाओ, गेण्हणदिट्ठादिया उ अवराहा । परितावणमादीया, आणादि ण णिप्फला तह वि ॥६६८८॥ जइ वि प्रवराहपदेसु ठियस्स प्रातावातो ण भवेज्जा, गेण्हण - कड्डणादिया वा ण होज, दिढे संका धाडियभोतियादिया वा ण होज्ज, परितावमहादुक्खे एवमादिया न होज्ज । एवमादिप्रववादप्रभावे वि प्राणाभंगऽणवत्थादियाण णिप्फल त्ति अवस्सं तेसु दोसो भवति ति ॥६६८८॥ अहवा को तस्स गुणो, अवायवत्थूणि जाणि सेवंतो। मुच्चेज्ज अवायाओ, जतिरिच्छा सा ण तं सुकयं ॥६६८६।। मादिणो अवबादठाणेस पबत्तमाणस जं पायावायो ण भवति स तस्य गणो न भवति. "अतिरिच्छा सा" - घुणक्खरसिद्धि व्व दट्ठव्वा, सुकतं तं ण भवति, पुवावरगगदोसालयणमित्यर्थः । तत्र भावप्राणातिपातं न फलवत्, जं अपायच्छितं दट्ठव्वं ।।६६८६।। सीसो पुच्छति - भगवं ! पमायमूलो बंधो भवति, पमत्तो य असंजतो लम्भति । प्राचार्याह - प्राम। पुणो सीसो पुच्छति - "जइ एवं तो कि दोण्हं पमादप्रजयत्तणतो प्रावण प्रणावणाणं तुल्लपच्छित्तं " भवति" ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy