SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६६७५-६६८५ ] विंशतितम उद्देशक: तं दसविषं ताव प्रणुसज्जति जाव चोट्सपुब्विणो, चोट्सपुव्विणो वि ताव प्रणुसज्जंति जाव पढमसंघयणं, चोहसपुग्वा य थूलभद्दे वोच्छिष्णा । प्रणवट्टपारचियतवपच्छित्ता वि दो तत्येव वोच्छिष्णा । तेसु य दोसु वोच्छिष्णेसु सेसं प्रालोयणादि जाव मूल, एयं प्रट्ठविह पि जाव तित्यं ताव प्रणुसबिहिति । लिंगखेत्तकालप्रणदप रंचिया य। लिंगे दव्वे भावे, दव्वेऽणला, भावे- प्रणुवरता, खेते - जो जत्थ दूसति, कालतो जाय अणुचरतोति ॥ ६६८०॥ 1 ।।६६८१ ॥ अहवा दुविहं पच्छित्तं - मोहनिष्कण्णं वित्थारगिप्फांच सुसुत्ते पुणणिबंधो इमो, जहा - - प्रहेण उ सहाणं, सहाणविभागतो य वित्थारो । चरणविसुद्धिनिमित्तं पच्छित्तं तू पुरिसजाते ।। ६६८१ ॥ " तत्य मोहणिफण्णं सट्टाणं, "सट्टाणं" ति जं सुत्ते निबद्धं तं च उद्देसगस्स प्रतसुते निद्दिसति कम्मादीणं करणं, सयं तु सातिज्जणा भवे दुविहा । कारावण श्रणुमोयण, ठाणा श्रहेण तिष्णेते ॥ ६६८२ | जे भिक्खू सयमेव हत्थकम्मं करेइ तस्स मासगुरु । साइजणा य दुविहा कारावणा प्रणुमती य । एयासु मासगुरुगा । एते तिणि वि श्रहणिबद्धाम्रो पच्छितं । एयाओ परं जं विभागेण दंसिजति सुत्तसूचितं तं सव्वं वित्थारो । एवं बहुविहं वणणेत्ता जत्थ जत्थ सुतनिवातो सो प्रोहो, सेसं वित्थारो । तं प्रहविभ! गे पच्छितं पडि सेवणपगार जागिता प्रायरियादिपुरिसविसेसं जाणिता मलिणविसोषिणिमित्तं च दंति ।। ६६८२ ॥ ४०५ किं चान्यत् - इह णिसोहज्भपणे सुत्ते उस्सग्गववाया दट्टुव्वा । तेसु इमा प्रणायरणविधी - हत्थादिवायणंतं, उस्सग्गेऽववातियं करेमाणो । अववाते उस्सग्गं, आसायण दीहसंसारी ॥ ६६८३ ॥ हन्थकम्मकरणं प्रादिसुत्तातो माण्डभ जाव एगूणवीसइमस्स चरिमस्स चरिमं वायणासुतं एत्थ जो उस्सग्गठाणे प्रवादं करेति श्रववादे वा जो उस्सग्गं करेति सो तित्थकरणाणाएं वट्टति, श्रीहसंसारियां च णिव्वत्तेइ | जम्हा एते दोसा तम्हा उस्सग्गे उस्सग्गं करेज्जा, भववादे अववादं ।। ६६८ ॥ हवा - छेदसुत्तेसु सुत्ते सुत्ते इमो चउव्विहो प्रत्थोवेक्खो विधीए दंसिज्जति - पडिसेहो श्रववा, अणुण्णजतणा य होइ णायव्वा । सुत्ते सुते चउहा, अणुगविही समक्खाया ॥ ६६८४॥ पडिसेहो जा आणा, मिच्छऽणवत्थो विराहणाऽवातो | बितियपदं च श्रणुष्णा, जयणा अप्पाबहूणं च ॥ ६६८५॥ Jain Education International पुग्वद्धस्स जहासंखं इमा वक्खा - पडिसेहो णाम जा प्राणा उस्सग्गववायत्थाणीयं च सूत्रमित्यर्थः । प्रववादो नाम दोसो, तं दोसठाणं पडिसेवतस्से मिच्छतं भवति, अण्णस्स जणेति प्रणवत्थं च पयट्टेति, For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy