SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४०४ किं चान्यत् - उग्वायमणुग्धाया, मासचउम्मासिया उपच्छित्ता | पुव्वगते च्चिय एते, णिज्जूढा जे पकप्पम्मि || ६६७५ ।। सभाष्य - चूर्णिके निशीथसूत्रे जे उग्धायादिया पच्छित्ता जेसु प्रवराहेषु पुव्वगए सुते प्रत्थे वा भणिता ते चैव पुत्र्वगतसिद्धा इहं पि पप्पज्झयणे णिज्जूढा तेसु चैव प्रवराहेसु ति जम्हा एवं तम्हा पकप्पधारी सोहिकरोति मिद्ध ॥६६७५ सो पकप्पधारी कतिभेदो केरिसो वा गणपरिवट्टी इच्छिज्जति ? उच्यते तिविहो य पकप्पधरो, सुत्ते प्रत्थे य तदुभए चेव । सुत्तरवज्जियाणं, तिगदुगपरियट्टणा गच्छे || ६६७६ ॥ सुतं णामेगे घरेति णो प्रत्थं, अत्थं णामेगे घरेति णो सुत्तं । एगे सुतं पिधरेति प्रत्थं पि, एगे णो सुत्तं धरेति णो प्रत्यं । प्राचार्याह - एत्य चउत्थो पकप्पधरणे सुष्णेति श्रत्रत्थु चेव, सेसतिगभंगे पढमभंगिल्लो वि । जम्हा एते गणपरिवट्टी च्छित्तदाणे असमत्यो ति । तं सुत्तधरं बज्जेत्ता तइयभंगधरो गणपरिवट्टी प्रणुन्नातो । तस्सासति बितिय गिल्लो वि जम्हा एकभेदेण पच्छित्तदाणे समत्था तम्हा ण वोच्छिष्णं पच्छित्तं देतगा ६६७६ ॥ ग्रह -- "किं कारणं पच्छित्तं दिज्जति ?” पच्छित्तेण विसोही, पमायब हुयस्स होइ जीवस्स | तेण तदंकुसभूतं, चरित्तिणो चरणरक्खट्ठा || ६६७७॥ जहा मत्तगयो अवसो उम्मग्गगामी वा अंकुसेण धरिज्ज एव चरित्तिणो चरणं मलिणं पच्छित्तेण सुज्झति इंदियादिपमादयु प्र पयट्टमाणो पच्छित्तेण अंकुश भूतेन निवारिज्जति चरण रक्खणट्टा ।। ३६७७॥ जं च भणसि "पच्छित्तं वोच्छिण्णं" ति तत्थ पच्छित्ताभावे इमे दोसा पायच्छित्ते असंतम्मि, चरित्तं पिण चिट्ठी । चरितम्मि असंतम्मि, तित्थे नो संचरितया ||६६७८|| [ सूत्र -५३ - चरितम् संतम्मि, निव्वाणं पि ण गच्छती । निव्वाणम्मि असंतम्मि, सव्वा दिक्खा निरत्थया ।। ६६७६|| कंठ्या Jain Education International तम्हा पपधारिणो देता प्रत्थि, पच्छितं च देयमप्यत्थि, दातृदेयसबधात् । तं च पच्छितं. दहिं श्रालोयणादिसिद्धं । तेसि सेस जम्मि वोच्छिष्णं, जं वा प्रणुसज्जति तं भणामि दस ता श्रणुसज्जती, चोहसपुव्वी य जाव संघयणं । दो वि वोच्छिष्णेसुं, अट्ठविहं जाव तित्थं तु ॥ ६६८०॥ For Private & Personal Use Only LA www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy