SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६६६७-६६७४ ] विशतितम उद्देशक: ४०३ इदाणि इमो 'प्रायरणकप्पो - जे भणिता उ पकापे, पुवावरवाहता भवे सुत्ता । सो तह समायरंतो, सव्वो सो आयरणकप्पो ॥६६७१।। जे पकप्पे एगूण वीसाते उद्देसगेहि पुवावरवाहया सुत्ता प्रत्था वा भणिता ते तहेव समायरंतम्स मायरणकप्पो भवति । एत्थ पुवो उस्सग्गो, अवरो अववादो। एते परोप्परवाहता - एतेसिं सट्ठाणे सेवणा कर्तव्येत्यर्थः ॥६६७१॥ उस्सग्गे अववार्य, आयरमाणो विराहो होति । अववाए पुण पत्ते, उस्सग्गनिसेवो भइओ ॥६६७२॥ कठ्या । भयणा कह ? उच्यते - जो धितिसंघयणसंपण्णो सो अववायठाणे पत्ते वि उस्सग्गं करतो सुद्धो, जो पुण घितिसंघयणहीणो अववायट्ठाणे उस्सग्गं करेइ सो विराहणं पावति । एस भयणागतो प्राय (क) रणकप्पो ॥६६७२।। इदाणि गहणकप्पो सुत्तत्थतदुभयाणं, गहणं बहुमाणविणयमच्छेरं । उक्कुडु-णिसेज्ज-अंजलि-गहितागहियम्मि य पणामो ॥६६७३॥ सुतं प्रत्थं उभयं वा गेण्हतेण भत्तिबहुमाणाम्भुट्ठाणातिविणो पजियन्वो । “प्रच्छेरं" ति प्राश्चयं मन्यते - "अहो ! इमेसु सुत्तत्थपदेसु एरिसा अविकला भावा गज्जति", अहवा - पाश्चर्यभूतं विणयं करोति तिव्वभावसंपण्णो प्रणेसि पि संवेगं जगंतो, प्रत्ये णियमा सण्णिसिज्ज करेति, सुत्ते वि करेति, वायणायरियइच्छाए वा सुणेति, उक्कुडुप्रो ठितो रयहरणणिसेज्जाए वा णिच्चकयंजली। एवं पुच्छमाणे वि सुत्तं पुण कयकच्छमो पढति, जया पुण पालावयं मगति तया कयंजली कयप्पणामो य, किं च अंग सुयक्खधं अझयणं उद्दसगा प्रत्याहिगारा मुत्तवल्के य गुरुणा दिपणे समतं वा । गहिए ति अवधारिएण प्रणवघारिते वा सिस्सेण पणामो कायव्वो॥६६७३।। इदाणि सोधिकप्पो' ति सोधि प्रायश्चितं तं द्रव्यादिपुरुषभेदेन कल्पते य: स सोधिकल्पः, जो प्रावण्णाणं पच्छितेण सोधिं करोतीत्यर्थः । केरिसो सो ? उच्यते - केवल मण मोहि चोट्स गवपुव्वी य । सीसो भणति - तित्थकरादिगो चोद्दसपुव्वादिया य जुत्तं सोहिकरा, जम्हा ते जाणंति नेण विसुज्झइ ति, तेसु. वोच्छिा.सु सोही वि वोच्छिण्णा ?। आचार्याह - का मं जिणपुव्वधरा, करिमुं सोधिं तहा वि खलु एहिं । चोद्दसपुव्वणिबद्धो, गणपरियट्टी पकप्पधरो ॥६६७४॥ पुव्वद्धं कंठं । इमं पकप्पज्झयणं चोद्दसपुव्वीहिं णिबद्धं, तं जो गणपरिवट्टी सुतत्त्थे धरेति सो वि सोधिकरो भवति । अहवा - चोहसपुवेहितो णिज्जूहिप्रो एस पकप्पो गिबद्धो, तदारी सोऽधिकारीत्यर्थः १ गा० ६६६६ । २ गा० ६६६६ । ३ गा० ६६६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy