SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सभाध्य - चूर्णिके निशीथसूत्रे जतो भण्णति -- " चउ० " गाहा ||६६६६ || चउत्रिहो निसीहकप्पो तं जहा रणकप्पो, गहणकप्पो, सोहिकप्पो य । तत्थ जा सद्दहणा सा दुविहा- श्रोहे विभागे य ॥ ६६६६ ॥ ४०२ एक्का प्रणेगविहा इमा अहवा - - हणिसहं पुण हो ति पेढिया सुत्तमो विभाओ उ । " उस्सग्गो वा ओहो, अववा होति उ विभागो ||६६६७॥ प्रोघः समासः सामान्यमित्यनर्थान्तरं तं च णिसीहपेढिया णामगिप्फण्णो णिक्खेको उ ( प्रोह) माहणादित्यर्थः । विभजनं विभागः विस्तर इत्यर्थः । सवीसाए उद्देसतेहि जो सुत्तसंगहो सुत्तत्थो य । अहवा उस्सगो ओहो, तस्यापवादः विभाग: ।। ६६६७।। उस्सग्गो वा उ ओहो, आणादिपसंगमो विभागो उ । वत्युं पप्प विभाग, अविसिडावज्जणा ओहो ||६६६८॥ - - सुत्ते सुत्ते जं उस्सग्गदरिसणं तं प्रोही, जं पुण सुत्ते सुत्ते प्राणाऽणवत्थमिच्छत्तविराहणा य विभागदरिसणं सो विभागो, ग्रहवा - प्रायरियादिपुरिसवत्थुभेदेण जं भणियं सो विभागो, जो पुण अविसिट्टा प्रावत्ती सो प्रोहो ॥ ६६८ ॥ अहवा पडिसेहो वा ओहो, तक्करणाऽऽणाति होइ वित्थारो । या संजम भरता, तस्स य भेदा बहुविकप्पा ||६६६६ || Jain Education International [ सूत्र - ५३ सद्दहणकप्पो, "ण कप्पइ" त्ति काउ जं जं पडिसिद्धं सो सन्वो प्रोहो, तस्स पडिसिद्धस्स करणानुष्णा जा प्राणादिणो य भेदा । एस सब्वो वित्थरो त्ति विभागो सवित्थरो पुण भाणियव्वो । णिक्कारण अविधिपडिसेवणे णियमा प्राणाभंगो प्रणवत्था य, मिच्छतं च -- "ण जहावादी तहाकारि" त्ति विराहणाश्रो आयसंजमविराहणाश्रो भयणिज्जा – कयावि भवंति ण वा । जहा करकम्मकरणे श्रायविराहणा भवति ण वा, सजमे नियमा भवति, प्रमत्तस्स य पडमाणस्स प्रायविराहणा, तस्सेव पाणाइवाय संपत्तीए णो संजमविराहणा । एवं "तस्स" ति विराहणाए सप्रभेदा । एवं बहुविरुप्पा श्रणे गप्रकारा उवउज्ज भाणियब्वा । एवं विभागो ॥ ६६६६ ॥ - हवा सुत्तनिबंधो, ओहो त्यो उ होति वित्थारो । विसेसोत्ति सुतमेत्तप्रतिबद्ध, जहा पढमसुते करकम्मकरणें मासगुरु एस हो । सेसो प्रत्थो जहा - पढमपोरिसीए करकम्मकरणे मूलं, बितिए छेदो, ततिए छग्गुरू, चउत्थीए चउगुरु, पंचमीए मासगुरु । एस विभागो । एवं पढमसुते । एवं चेव सव्त्रसुत्तेसु जो अणुवादी प्रत्थो सव्त्रो विभागो । ग्रहवा - जं दव्त्रादिपुरिसविसेसेण श्रविसे सिजति सो श्रोहो । दव्यादिपुरिसविसिद्धं पुण सव्वं वित्थरो । एयं सव्वं जं वृत्तं सद्राणसद्दहंतस्स सहण ।।६६७०॥ For Private & Personal Use Only - हो, जो तु विसेसो स वित्थारो || ६६७० ॥ www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy