SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६६६१-६६६६ ] एवं दस काउं इमा अण्णा आरोवणा भणंति - विशतितम उद्देशकः णिन्विगितिय पुरिमड्डू, एक्कासण अंबिले श्रमत्तट्ठे | पण दस पण्णर वीसा, तत्तो य भत्रे पणुव्वीसा ॥६६६२॥ मासो लहुआ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहुगुरुगा, छेदो मूलं तह दुगं च ॥ ६६६३|| प्रायरियादी सध्ये पंचरातिदियं प्रावण्णा, तेसि इमं दाणं प्रायरियस्स कयकरणस्स तं चैव दाणं, प्रकयकरणस्स प्रभतट्टो | उवज्झायस्स कयकरणस्स श्रभत्तट्टो, प्रकयकरणस्स प्रायंबिलं । भिक्खुस्स प्रभिगतस्स कयकरणस्स प्रायंबिलं, श्रकयकरणस्स एक्कासणयं । भिक्खुल्स अभियस्स प्रथिरकयकरणस्स प्रकयकरणस्स णिव्वितियं श्रहवा - प्रणभिगतथि रस्स इच्छा । एवं दसराईदिए भ्राढतं हेट्टाहुतं पुरिमड्ढे ठाइ, पण्णरससु प्राढतं एक्कासणगे ठाति, वीसाए श्राढतं प्रायबिले ठाति, भिण्णमासे प्राढतं प्रभत्तट्टे ठाति, मासगे भारद्धं पंचसु रातिदिए ठाटि, एवं दोमासिक तेमासिक चउमासिक पंचमासिक दुम्मासिक छेद मूल प्रणवटू पारंचिए भारद्धं सव्वेषु प्रोसायव्वं तेहि चैव पदेहि । सव्वेते तवारिहलहुगा भणिया ।। ६६६३॥ अहवा एसेव गमो नियमा, मासदुमासादिए उ संजोए । उग्वायमणुग्वार मीसं मीसाइरेगे य ||६६६४ | - एवं मासादिसगलसुत्तारोवणाओ भाणियव्वा, एवं उन्घाइएसु सव्वहा भाणिएस प्रणुग्धातिएसु वि एवं भाणियम्वा, तहा उग्धायाणुग्धा यमीस संजोगेसु वि भाणियव्वा । एवं मासादिगा जाव छम्मासा पणगसा तिरेगेहि भाणियव्वा । पुणो ते चैव गुरुगा पणगमासातिरेगेहि ताहे उग्धायाणुग्धायपणगमासाति रेगेहि तो दसरायउग्घाताणुग्धायसा तिरेगमीसा य भाणियव्वा । एवं जाव भिण्णमासातिरेगेहि ति । एवं सव्वावत्तिसु उवउज्ज दा दातव्यमिति ॥ ६६६४ ॥ एसेव गमो नियमा, समणीणं दुगविवज्जिओ होइ । आयरियादीण जहा, पवत्तिणिमादीण वि तहेव ॥ ६६६५|| एवं संगतीनं पि सव्वं भाणियव्वं । णवरं - तासि दुगवज्जियं ति प्रणवट्टपारंचियदानं णत्थि । श्रावत्तीप्रो पुण तासि अत्थि से सव्वावतीम्रो दाणाणि य मत्थि । णवरं परिहारोण किंचि, जहा पुरिसा प्रायरिया दिट्ठाणेसु भणियं तहा तासि पवत्तिणिमादिठाणेसु भाणियव्वं ।। ६६६५।। safir सस्ताणं सिस्सिणीणं च इमं णिसीहज्झयणं हिययम्मि थिरं भवउ ति णिकायणत्थं इमं भणइ - - चउहा णिसीहकप्पो, सद्दहणा आयरण गहण सोही । सहण बहुवि पुण, ओह णिसी विभागो य ॥ ६६६६॥ Jain Education International जं एवं पंचमचलाए युक्तं सव्वं एवं समासतो चउन्विहं । ४० १ - For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy