SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [मूत्र-५३ प्रपरिणामगा अतिपरिणामगा य जे तेसि सुद्धस्स अलंभे जति अजयणाए करेंति, अहवा - एत्थ अजयणा - तहा असमंजसतो करेति जहा ते जाणंति कहंति का तेसि मसुद्धं ति, तो च उगुरुप पच्छित्तं । इमे य दोमा भवंति, प्रतिपरिणामगो प्रतिपसंग करेज्ज, अपरिणामगो वा अकप्पियं ति प्रसेवंतो प्रणगाढाइपरितावणा असमाहिमरणं वा ।।६६६०।। किं चान्यत् - तिविधे तेइच्छम्मि, उज्जुगवाउलण साहणा चेव । पण्णवण्ण मइच्छंते, दिटुंतो भंडिपोतेहिं ॥६६६१।। मायरियादितिविधे पुरिसभेदे, अहवा - तिविधा तेइच्छा वातिया पित्तिता सिभिता, तासु सुद्धालभे अकप्पिएण कोरमाणे पायरिय-उवझाय-गीयभिक्खूण य “उज्जुयं" ति - फुडमेव सीतति-एयं "प्राप्पिय" ति जं वा जहा गहियं । कम्हा? जम्हा ते उस्सग्गववादतो जोगाजोगं जाणंति, जंच जोग्गं तं प्रायरंति । जे पुण प्रगीता अपरिणामगा अतिपरिणामगा य तेसि अकप्पियं ति ण का हज्जति । अह ते भणेज - कतो एयं ति ? ताहे कहिज्जति-अमुगगिहाम्रो त्ति वाकुलिज्जति, जहा से प्राप्पिए वि कप्पियबुद्धी उप्पज्जतीत्यर्थः । अह तेहिं णायं - ताहे तेसि "असुद्ध" ति फुडं साहिज्जति । अहवा - तेहि सयमेव णायं तेसि इमं साहिज्जति - "जं गिलाणेहि प्रकप्पियं विधीए सेविज्जति तं णिद्दोस, अण्णं च अप्पेण बहुमेसिज्जा एयं पंडियलक्खणं । गिलाणं गिलाणपडिकम्मे य किज्जमाणे जति मरति तो असंजतो बहुतरं कम्मं बंधति, तेगिच्छे पुण कए चिरं जीवंतो सामगं करेंतो लहुं कम्मं खवेति, अन्नं च कताइ तेणेव भवेण सिज्झज्ज ।" उक्तं च – "अत्थि णं भंते लवसत्तमा देवा" इत्यादि पालावका: । एवं जो तरुणो बहूण य साहुसाहुणोणं उवग्गहं काहिति, सो एवं पण्णविज्जति । ग्रह पण्णवितो वि प्रकम्पियं ण इच्छति, ताहे से भडीपोतेहि दिटुंतो कज्जति । __ जो भंडी पोतो वा थोवसंठवणाए संठवितो वहति सोसंठविज्जति । अह अतीवविसण्णदारु तो ण संठविज्जति । एवं तुम पि गिलाणे अकप्पियसंठवणाए मठवितो बहुं संजमं काहिति, जो पुण वुड्ढो तरुणो वा प्रतीवरोगघच्छो अतिगिच्छो सो जति अप्पणा भणाति - "प्रणासगं करेमि" त्ति तस्स अणुमती कज्जति, अप्पणाऽभणंतस्सं "साहिज्जति" त्ति धम्मो कहिनति, पणविज्जइ य प्रणासगं करेहि" त्ति। इदाणि तेणेवं करणिज्जं अह णेच्छति प्रणासगं, ताहे से भंडीपोतगं दिदंता कज्जति, सो भण्णति - तुमं अतो विसन्नदारुतुल्लो प्रारोहणं करेहि त्ति । "जा एगदेसे अदढा तु मंडी" वृत्तं कंठं ॥६६६१॥ एवं कारणे जयणासेवणा वणिता, अजयणं करेंतस्स पारोवणा य । अहवा - सावेक्खा दस प्राय रियादिपुरिसा कज्जति । कहं ? उच्यते - जे भिक्खू गीयत्थो सो दुविहो कज्जति । कहं ? उच्यते – कयकरणो अकयकरणो य । थिराथिरो ण कज्जति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy