SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा-६६५५-६६६० ] विशतितम उद्देशक: अस्य व्याख्या - सावेक्खो त्ति व काउ, गुरुस्स कडजोगिणो भवे छेदो । अकयकरणम्मि छग्गुरु, अडोक्कंतीए णेयव्वं ॥६६५७|| एस पायरिय उवज्झाएमु अववादो । जो य भिवस्खू गोतो थिरो कयकरणो य, अगीयपरखे थिरो कयकरणो य, एतेसि पि एसो चेव अववादो। जे सेसा भिक्खुपक्खे तेसि इमो अववातो अकयकरणा य गीया, जे य अगीयाऽकता य अथिरा य । तेसावत्ति अणंतर, बहुअंतरिया व झोसो वा ॥६६५८।। जे भिक्खू गीयपवखे दोणि अकय करणा, चसहातो गीतो अथिरो कयकरणो य । जे अगीयपक्खे अकयकरणा दोष्णि, जो य अगीयो थिरो कयकरणो य । एतेसिं प्रावत्तीतो जं अण्णतरं दुगादिबहुअंतरं वा सव्वतिम वा दिज्जति, सब्बह! वा झोसो कज्जति । "'जयणाए" पच्छदं - सवावत्तिठाणेसु गीयत्थो कारणे जयणाए अरतो अदुट्ठो य पडिसेवंतो मुद्धो। जो पुण अजयणकारी तस्स अजयणणिफणं पुरिसभेदतो इमं तिविहं, पायरियस्स चउगुरु, उवज्झायस्स चउलहुँ, भिवखुस्स मासगुरु । एतेण कारणेण तिविधो पुरिसभेदो कृत इत्यर्थः ॥६६५८।। सीसो पुच्छति - "कि निमित्तं एस पायरियादिभेदेण विसमा सोही भणिता" ? उच्यते - दोसविभवाणुरूवो, लोए डंडो उ किमुत उत्तरिए । तित्थुच्छेदो इहरा, णिराणुकंपा ण वि य सोही ॥६६५६।। जहा लोगे ण सव्वदोसेस सरिसो दंडो, अप्पमहंतदोसाणुरूवो डंडो दिजति, किं च लोगे पुरिसागुरूवो विभवाणुरूवो य डंडो दिज्जति, जो जत्तियं खमति, एवं जति लोगे अणुकंपिणो होउं घरसाराणुरूवं रंडं ति, तो किमुत लोगुत्तरे वि अणुकंपपरायणहिं सुठुतरं अणुकंपा कायवा। अगं च जइ जो जं खमति तस्स तं जति ण दिज्जति तो तित्थच्छेदादिया दोसा पच्छित्तकरण असत्ता उणिवखमंति, किं च प्रबल पडुच्च निग्घिणता कवखडपच्छित्तकरणपराभग्गरस चरणसुद्धी ण भवति, जम्हा एवमा दियोसा तम्हा जुत्तं पुरिसभेदप्रो सोही । ६६५६।। "'जयणाए होति सुद्धा अजयणगुरुगा तिविहभेदो" त्ति एयस्स पच्छद्धस्स इमं वक्खाणंतिविधभेदो त्ति पायरिय उवज्झाय भिवखूण य। उस्सग्गतो ताव सव्वेसि गेलण्णे सुद्धण कायव्वं । ग्रह सुद्धं प लब्भति तो कारणाऽवलंबिणा पणगादिजयणातो असुद्धग करंता का रवेंता य सुद्धा । "अजयणगुरुग' ति अस्य व्याख्या - सुद्धालंभे अगीते, अजयणकरणे भवे गुरुगा। कुज्जा व अतिपसंगं, अमेवमाणे व असमाही ॥६६६०॥ १ गा० ६६५६ । २ गा० ६६५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy