________________
माष्यगाथा-६६५५-६६६० ]
विशतितम उद्देशक:
अस्य व्याख्या -
सावेक्खो त्ति व काउ, गुरुस्स कडजोगिणो भवे छेदो ।
अकयकरणम्मि छग्गुरु, अडोक्कंतीए णेयव्वं ॥६६५७|| एस पायरिय उवज्झाएमु अववादो । जो य भिवस्खू गोतो थिरो कयकरणो य, अगीयपरखे थिरो कयकरणो य, एतेसि पि एसो चेव अववादो। जे सेसा भिक्खुपक्खे तेसि इमो अववातो
अकयकरणा य गीया, जे य अगीयाऽकता य अथिरा य ।
तेसावत्ति अणंतर, बहुअंतरिया व झोसो वा ॥६६५८।। जे भिक्खू गीयपवखे दोणि अकय करणा, चसहातो गीतो अथिरो कयकरणो य ।
जे अगीयपक्खे अकयकरणा दोष्णि, जो य अगीयो थिरो कयकरणो य । एतेसिं प्रावत्तीतो जं अण्णतरं दुगादिबहुअंतरं वा सव्वतिम वा दिज्जति, सब्बह! वा झोसो कज्जति । "'जयणाए" पच्छदं - सवावत्तिठाणेसु गीयत्थो कारणे जयणाए अरतो अदुट्ठो य पडिसेवंतो मुद्धो।
जो पुण अजयणकारी तस्स अजयणणिफणं पुरिसभेदतो इमं तिविहं, पायरियस्स चउगुरु, उवज्झायस्स चउलहुँ, भिवखुस्स मासगुरु । एतेण कारणेण तिविधो पुरिसभेदो कृत इत्यर्थः ॥६६५८।।
सीसो पुच्छति - "कि निमित्तं एस पायरियादिभेदेण विसमा सोही भणिता" ? उच्यते -
दोसविभवाणुरूवो, लोए डंडो उ किमुत उत्तरिए ।
तित्थुच्छेदो इहरा, णिराणुकंपा ण वि य सोही ॥६६५६।।
जहा लोगे ण सव्वदोसेस सरिसो दंडो, अप्पमहंतदोसाणुरूवो डंडो दिजति, किं च लोगे पुरिसागुरूवो विभवाणुरूवो य डंडो दिज्जति, जो जत्तियं खमति, एवं जति लोगे अणुकंपिणो होउं घरसाराणुरूवं रंडं ति, तो किमुत लोगुत्तरे वि अणुकंपपरायणहिं सुठुतरं अणुकंपा कायवा। अगं च जइ जो जं खमति तस्स तं जति ण दिज्जति तो तित्थच्छेदादिया दोसा पच्छित्तकरण असत्ता उणिवखमंति, किं च प्रबल पडुच्च निग्घिणता कवखडपच्छित्तकरणपराभग्गरस चरणसुद्धी ण भवति, जम्हा एवमा दियोसा तम्हा जुत्तं पुरिसभेदप्रो सोही । ६६५६।।
"'जयणाए होति सुद्धा अजयणगुरुगा तिविहभेदो" त्ति एयस्स पच्छद्धस्स इमं वक्खाणंतिविधभेदो त्ति पायरिय उवज्झाय भिवखूण य। उस्सग्गतो ताव सव्वेसि गेलण्णे सुद्धण कायव्वं । ग्रह सुद्धं प लब्भति तो कारणाऽवलंबिणा पणगादिजयणातो असुद्धग करंता का रवेंता य सुद्धा ।
"अजयणगुरुग' ति अस्य व्याख्या -
सुद्धालंभे अगीते, अजयणकरणे भवे गुरुगा। कुज्जा व अतिपसंगं, अमेवमाणे व असमाही ॥६६६०॥
१ गा० ६६५६ । २ गा० ६६५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org