SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४०८ सभाष्य-चूणिके निशीथसूत्र [ गूम-५३ प्रविसेसे विसेसो इमो, जहा - दो जणा पुढविकायविराहगा, तेति तुल्ल पच्छित्तं ण भवति । कहं ?, उच्यते - एकस्स भावत्ति पडुच्च चउलहुं, बितियस्स दाणं पडच्च मायाम । अहवा - पुढविकायविराहण ति अविसेसो, इत्थ विसे सो कजति - सचित्ते चउलहु, एवं दाणे विसेसो कायव्यो । . विसेसपक्खे कहं अविसेसो ?, उच्यते - दप्पनो एक्केश एक्को पंचिदियो पातितो, वितिएण दो तिणि वा, दोण्हं वि मूलं । अहवा-एक्केण तिव्वज्झवसाणेण मूलमासेवितं, बितिएण मंदमवसाणेण चरिमं, दोण्ह वि प्रणवटुं, पुरिसेसु वा गुरुप्रादिठाणेसु धितिसघयणादि वा प्रविक्खिउं दवःदि वा पडुच्च बहुधा गमणठाणलंबादिसुत्तेसु विसेसविसेसा दट्टब्बा ॥६६६४॥ सीसो पुच्छति - "भगवं ! तुम्भे सुत्ते प्रवायं दरिसेह, तत्व जो प्रवायभीतो पावोवरति करेति तस्स कि साहुतं णिजरा वा पत्थि?, जो वा सभाववेरग्गजुत्तो.पावोवरति करेति तस्स किं ततो विपुलतरा वा णिज्जरा भवति ?" आचार्याह - जो वि य अवायसंकी, पावातो नियत्तए तहवि साहू । किं पुण पात्रोवरती, निसग्गवरग्गजुत्तस्स ॥६६६५।। किमित्यतिशये, पुनर्विशेषणे, किं विशेषयति ? उच्यते-पायाशंकिनः समीपान्निसर्गः स्वभावः प्रकृत्रिमो भावः, य एवं वैराग्ययुक्त: पापादारतिं करोति तस्स अतिशयेन महंतरेण विपुलतरा गिजरा भवति । सेसं कंठं ।।६६६५॥ सीसो पुच्छति- 'सव्वमुत्तेसु भववादो प्रववादो, अववादमंतरेण वा जयणाऽजयणा उ भणिता नासि कि सरूवं लक्खणं वा ?" उच्यते रागदोसविउत्तो, जोगो असहस्स होति जयणा उ । रागद्दोसाणुगती, जो जोगो सा अजयणा उ ॥६६६६॥ असढभावस्स अववादपत्तस्स जो प्रकप्पपडिसेवणे जोगो तत्थिमं रागदोसवियुत्तत्तणं सा जयणा जयणालक्खणं च एवं चेव । एयविवरीया प्रजयणा, अजयणालक्खणं च एयं चेव ॥६६६६॥ पुनरप्याह - किं कारण सुत्ते सुत्ते अवाया भण्णंति ?, उच्यते-- पावं अवायभीतो, पाचायतणाइ परिहरति लोश्रो । तेण अवातो बहुहा, पदे पदे देसितो सुत्ते ॥६६६७।। जहा लोगो प्रवायभीमो पावायरणे वज्जेति तहा लोगुत्तरे वि इहपरलोगावायभीतो पावं ण काहिति, तेण सुत्ते सुत्ते बहुविधा प्रवाया देसिया ॥६६६७।। शिष्याह - "भगवं ! तु हि थेरकप्पे उस्सग्गऽववाया देसिया दप्पकप्पपडिसेवणातो वि दंसिता, किमेवं जिणकप्पे दि भवंति ?" न, इत्युच्यते - जम्हा ते एगतेण उस्सग्गठिया तम्हा तेसिं पववादो पत्थि, कप्पिया वि पडिसेवणा णत्थि, किमंग पुण दप्पिया ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy