SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ विशतितम उद्देशक: आमावसाणे, सत्र सहेउ सकारणं श्रहीणमइरित्तं तेण परं सदसराया चत्तारि मासा || सू०||५० || सदसरायचाउम्मा सियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, श्रहावरा पक्खिया रोवणा आमावसाने सङ्कं सहेउ सकारणं श्रहीणमइरित्तं तेण परं पंचूणा पंचमासा ||० || ५१ ॥ पंचूणपंचमासिगं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, श्रहावरा वीसइराइया रोवणा मज्झावसाणे, सा सहेउ सकारणं श्रहीणमइरित्तं तेण परं श्रद्धछट्ठा मासा ||०||५२|| श्रद्धमा सियं परिहारड्डाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं डिसेवित्ता आलोएज्जा, ग्रहावरा पक्खिया रोवणा हमज्यावसाणे सङ्कं सहेउ सकारणं श्रहीणमइरित्तं तेण परं गाथा ६६४७ ] छम्मासा || सू०॥५३॥ दंसणचरितजुत्तो, जुत्तो गुत्तीसु सज्जणहिएसु । नामेण विसाहगणी महत्तरस्रो गुणाण मंजूसा ॥१॥ कित्तीकंतिपिणद्धो, जसपत्तो (दो) पडहो तिसागरनिरुद्धो । पुणरुत्तं भमइ महिं, ससिव्व गगणं गुणं तस्स ॥२॥ तस्स लिहियं निसीहं, धम्मधुराधरणपवरपुज्जस्स । आरोग्गं धारणिज्जं, सिस्सपतिस्तोत्र भोज्जं च ॥३॥ ( एवं एक्केवक अंतरेता ताव णेयव्वं जावर म्मासा, एवं एयस्स वि सव्वदुगसंजोगादि भाणियव्वा ! एवं तेमा सियठत्रियपट्टविए दुविधा समतिग चउ पंच छ, परे णत्थि एवं चाउ० | १|२| ३ |४| ना । । परे णत्थि । एवं पंचमा सियंजोगा |२३|| ना । फुं । परतो णत्थि, कारणं त चेव । सव्वे वि जहा लवखणेण भाणियन्त्रा, एते दुगसंजोगादीणं संजोगा सट्टाणवडिता भाणियव्वा परट्ठाणवड्ढिया य । य भणिया । "साणवड्ढिय" ति किं भणियं होति ? जे मासियठवियदट्ठनियमासिंयं चेव श्रादि काऊण संजोगा होत तेवढता एवं दो ति चउ पंचमासिए । ३६५ इमे परट्ठाणवड्ढिता - जे मासियं ठवियपट्टविए दोमासियं वा तिमासियं वा चरमासियं वा पंचमासियं वा श्रादी काऊण संजोगा कीरंति । एसा परट्ठाणवड्ढी । एयासि प्रत्था चोणाए कारणाणि य जहा पढमठवियाणं एवं पढमसुत्तस्स पट्टणाए पडिसेवणा Jain Education International णि बितिय सुत्तस्स बहुसस्स इमा विधी - छम्मासियं परिहारद्वाणं पट्टविए अणगारे अतरा बहुसो वि मासि परिहारट्टाणं पडिसेवित्ता आलोएज्जा, श्रहावरा पविखया मारोवणा आदिमज्झावसाणे स For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy