SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३१४ सभाष्य चूणिके निशीथमत्रे [ सूत्र ४७--५३ इदाणि दुगसंजोगे सट्ठाणपरट्ठाणवढेि दुदिहं भणामि - मासियठवियपट्ठविए मासियं पडिसेवेज्ज पविखयप्रारोवमा तेण परं दिवड्ढो मासो । दिवढठविते पट्टविते दो मासो पडिसेवेज्ज वीसिया प्रारोवणा तेण परं पंचरातो तिणि (दोणि) मासा । सपंचरातो दो मासा ठविए पट्टविते तिमासियं पडिसे वित्ता पक्खिया प्रारोवणा, तेण परं सवीसराया दो मासा ठवियपट्ठविर दोमासियं पडिसे वित्तः वीसिया प्रारोवणा, तेण परं सदसराइ तिणि मासा । एवं पुणो मासियं, पुणो दोमासिय, एगंतरा सव्वत्थ दुगसंजोगवड्ढी दुविहा भाणियव्वा जाव छम्मासा। __ एवं मासिय-तेमासिए य दुगसंजोगो, पुणो मासे चउमासे य । पुणो मासे पंचमासे य (पुणो मासे) छम्मासे या दुगसंजोगे जत्य जाए प्रारोवणाते पक्खित्ताए छम्मासा अतिरित्ता भवंति तत्थ छ च्चेव मासा बत्तन्वा परप्रो न वत्तव्वा । कारणं तं चेव पूर्ववत् । एवं जत्तिया मासियाए ठवियाए दुगसंजोगा ते भाणिऊण ताहे मासियाए चेव ठवियपट्टवियाए तियसंजोगो च उक्कसंजोगा पंचसंजोगा य भाणियव्वा, रेण छक्कसंजोगो णस्थि, कारणं तं चेव । ताहे दोमासठवियाए दुगसंजोगवड्ढी दुविहा भाणियव्वा - मा य लक्खणेण पत्ता, सत्तेश चेव भण्यति । एत्तियं गंतूण सुनं णिवडितं । तं च इमं - दोमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्भावसाणे सअटुं सहे सकारणं अहीणमइरित्तं तेण परं अड्डाइज्जा मासा |सू०॥४७॥ अड्राइज्जमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसिया आरोवणा, आइमज्झावसाणे सअटुं सहेउसकारणं अहीणमइरितं तेण परं . सपंचराइया तिणि मासा ॥सू०॥४८॥ सपंचरायतेमासिय परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आगोषणा, प्राइमज्झावसाणे, सअटुं सहेउ सकारणं अहीणमइरित्तं तेण परं सवीसतिराया तिण्णि मासा ॥सू०॥४६॥ सवीसतिरायतेमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अहावरा वीसइराइया अरोवणा, Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy