SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३६३ भाष्यगाथा ६६४७ ] विंशतितम उद्देशकः चाउम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुं सहेउसकारणं अहीणमइरित्तं तेण परं अडपंचमा मासा ॥०॥४३॥ अपंचमासियं परिहारट्ठाणं पटुविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमझावसाणे सअटुं सहे सकारणं अहीणमइरित्तं तेण परं पंचमासा ॥०॥४४॥ पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअटुं सहेउसकारणं अहीणमइरितं तेण परं अद्धकट्ठा मासा ।।सू०॥४॥ अद्धछट्टमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमझावसाणे सअटुं सहेउसकारणं अहीणमइरित्तं तेण परं छम्मासा ।।सू०॥४६॥ एवं छम्मासादिपट्ठविते जं जं पडिसेवित्ता मारोवणा ठविया य विकला सट्ठाणबड्डीए भाणिया जाव छम्मासा। इदानि सगलठवियाए मासादिया १ । २ । ३।। ५। ६ । सट्टामवाडिया गेयध्वा जाव छम्मासा, ताहे परहाणे वड्डी भवति । तत्थ सट्टाणवड्डी इमा - जहा - मासियठवियपटुविए मासियं सेवित्ता पक्खिया जाव दिवडमासा एवं प्रारोवणं पक्खिय वडतेण ताव पेयव्वं जाव छम्मासा । एयं सट्टाणवडियं ।। इमं परट्ठाणवड्डियं-जहा - ठविए दोमासियं पहिसे वित्ता वीसतिरातिया आरोवणा, जाव. वोसतिरातो मासो, एवं वीसतियाखेवेष पायव्वं जाव छम्मासा, एवं मासिते ठदियपट्ठविते तेमासियं पडिसेवित्ता पणवीसारोवणा जाव छम्मासा । मासियठवियपट्टबिए चउम्मास पडिसेवित्ता तीसिय आरोवणाए जाव छम्मासा। मासियठवियपट्टविए पंचमासिय पडिसेवित्ता पणतीसं प्रारोवपाए जाव छम्मासा । मासियठवियपट्टविए छम्मासिय पडिसेवित्ता चत्तालीस राइंदियारोवमाए जाव यम्मासा । एवं मासियपट्ठवणाए परट्ठाणवड्डी भणिया । एवं दोमासियादिसु वि पद्वविएसु सट्ठाणवड्ढिं भणि ऊण पच्छा परट्टाणवढी भमियब्वा, सव्वस्य जाच छम्मासा। एसा एक्कगसंजोगवड्डी सटाणपरट्ठाणेसु भणिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy