SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र ३८-८६ पट्टविए, दोमासिए, मासिए परिहारट्ठाणं पट्टविते, तेमासितं परिहारट्ठाणं पडिसेवेज जाव तेण परं पंचूणा चत्तारि मासा ठविता । ३६२ सुत्ता - पंचूणच उम्मा सियं परिहारट्टा पट्टविते अंतरा तेमासितं परिहारट्टाणं, ग्रहावरा पणुवीसा भारोवणा जाव तेण परं छम्मासा सत्रीसतिराया चत्तारिमासा, सवीसतिरायं चाउम्मासियं परिहारं श्रतरा तेमास्यिं महावरा पणुवीसा प्रारोवणा जाव ते श्रद्धधम्मासा श्रद्धछम्मानिय पट्टवइ । पट्ठविए अणगारे अंतरा तेमा सियं आलोए०, श्रहावरा पणुवीसराएंदियारोवणा तेण परं ब्रम्मासा | किं कारणं सदसराया छम्मासा ण भणिया ? उच्यते - सातिरेगा छम्मासा णारोविज्जति त्ति तेण सदसराया छम्मासा ण भगति । इदाणि मासियसंजोगलुत्ता लक्खणपत्ता सुतेण चैव भण्णंति, छम्मासिय परिहाराणं पविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेविए प्रालोए, ग्रहावरा पक्खिया श्रारोवणा श्रादी मज्भावसाणे साट्टं सहेउं सकारणं प्रहीणमइरितं तेण परं दिवड्डो मासो, एवं पंचमः सियं पट्ठविते तेमासिय पविते मासियं पट्ठविते अंतरा मासिय जाव तेण परं दिवड्डो मासो । ठविया सुत्ता दिवड्डमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठ । णं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया रोवणा इमज्झावसाणे सङ्कं सहेउ सकारणं श्रहीणमइरित्तं तेण परं दो मासा || सू०||३८|| दोमा सियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं डिसेवित्ता आलोएज्जा, ग्रहावरा पक्खिया रोवणा श्रमावसा सा सहेउ सकारणं श्रहीणमइरित्तं तेण परं अढाइज्जा मासा ||०||३६|| अड्डाइज्जमा सियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, ग्रहावरा पक्खिया आरोवणा इमावसा सा सहेउ सकारणं अहीणमहरितं तेण परं तिष्णि मासा || सू०||४०|| तेमासिगं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया रोवणा आइमकावसाणे सङ्कं सहेउ सकारणं श्रहीणमइरित्तं तेण परं अगुड्डा मासा || सू० ॥४१॥ अद्भुट्ठमासियं परिहारट्ठागं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा श्राइमज्झावसाणे साडुं सहेउ सकारणं श्रहीणमइरित्तं तेण परं चत्तारि मासा || सू०||४२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy