SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ६६४७] विशतितम उद्देशक: कि पूण दोमासियाए पडिसेवणाए वीसतिरपि पारोवणा?, उच्यते - लक्षणोक्तत्वात्, तत्थ लक्ख दिवसा पक्खितणमासा प्राणिज्जंति, मासा वि पेक्खिऊण दिवसा प्राणिज्जति । गाहा - "दिवसा पंचहि भतिता दुरूवहीणा हवंति मासाम्रो। मासा दुरूवसहिया, पंचगुणा ते भवे दिवसा ।।" एसा लक्खणगाहा एएण कारणेग दोहिं मासेहि पावन्ने हि वीसतिरातिया प्रारोवणा । अहवा- इमो अण्णो वि पाएसो सपढें सहेउं, सकारणं अहीणमतिरित्तमिति, तस्स अणगारस्स उभयत रगादीकारणं णाऊण पढमपडिसेवणाए साणुग्गहं वीसतिरातिया प्रारोवणा दिज्जति, जति तह वि ण आएज्जा तो से तेण परेण सूत्रादेसो चेव सवीसतिरायदोमासा । कह ? जा सा वीसतिरातिया आरोद णा सा संकप्पिया ण ताव दिज्जति, तेण वि पुणो दोमासियं तं पडिये वितं तस्म पढमं साणुग्गहं कीरइ, बीए सहोढोक्ति काऊणं ते चेव दो मासा गिरणुग्गहा दिण्णा, तेण पर सवीमतिराता दो मासा । एवं नमासिए वि पटुविते तं चेव सवं भाणियध्वं । एवं चाउम्मासिए तेमासिए एयाणि सव्वाणि दोमासिएण समं भाणियब्वाणि, णवरं - छम्मासिया संचतिया वा प्रसंवतिया होज, पंचमासिया प्रसंचतिय'पटुक्तिमुत्ता गता। ___ इयाणि ठवियसुत्ता-जे ते सवीसतिरातिता दो मासा ते कारणं पडुच्च ठविया प्रासी ते कारणे मिट्टिते पट्टविति । सवीसतिराइयं दोमासियं परिहारहाणं पट्ठविए अणगारे अंतरा दो मासियं परिहारहाणं पडिसेवित्ता आलोएजा, अहावरा वीसइराइया आरोवणा आइमझावसाणे सअटुं सहेउं सकारणं अहीणमतिरित्तं तेण परं सदसराया तिण्णिमासा ॥सू०॥२७॥ सदसरायतेमासियं परिहारहाणं पट्टविए अणगारे अंतरा दो मासियं परिहारहाणं पडिसेबित्ता आलोएजा, पाहावरा वीसइराइया आरोवणा आइमज्भावसाणे मअटुं सहेउं सकारणं अहीणमतिरित्तं तेण परं चत्तारि मासा ||सू०॥२८॥ चाउम्मासियं परिहारहाणं पट्ठविए अणगारे अंतरा दो मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमझावमाणे सअटुं सहेउसकारणं अहीणमतिरित्तं तेण परं सवीसइराया चत्तारि मासा ||सू०२६।। सवीसइरायचाउम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा दो मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy