SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३६० सभाष्य-चूणिके निशीथसूत्र [सूत्र ३०-३७ आइमज्झावसाणे सअई सहेउसकारणं अहीणमतिरित्तं तेण परं सदसराया पंच मासा ।।मु०॥३०॥ सदसरायपंचमासियं परिहारद्वाणं पट्ठविए अणगारे अंतरा दो मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा आइमझावसाणे, सअटुं सहे सकारणं अहीणमतिरित्तं तेण परं छम्मासा ॥सू०॥३१॥ तेसु पढवितेसु जति पुणो पडिसेवेज्जा पणे अ दो मासा तत्थ वीसतिरातिया मारोवणा मादी माझे पजवसाणे, सह प्रदे॒ण सप्रष्टुं सहे उसकारणं । इह प्रत्यो जो प्रादिपवणा सवीसतिरातिया दो मासा । तेग पर दसरातो दो मासा, दसरातो तिणि मासा पटुविए। जइ पुणो वि दो मासा पडिसेवेज्ज ताहे साणुगह वीसतिराया दिज्जति जाव तेण परं चत्तारि मासा, एवं ताव णेयं जाव तेण परं छम्मासा । अहवा- केवलि मण प्रोहि चोदस णवपुग्विणो य तस्स माधुणो भावं जाणिऊण, इमो सवीसतिराएहि दोहि मासेहि सुज्झिहिति ति ताहे सवीसतिराया दो मासा मे पट्ठविज्जति । जति पुणो वि दो मासा पडिसेवेज्ज तत्थ वि तहेव, तेण परं दस राया तिगि मासा । एवं पुणो वीसतिरातिया एन्भतेहि जाव ते परं छम्मासा अणुग्गहढवणा चेव थोवे वा बहुए वा भावणे दीसं वीसं दिणा प्रारुभयब्वा, पडिसेवणा पडिसेवणा, जाव छम्मासा । एवं ताव छम्मासादिपट्टविए दुमासपडिसेविए कारणं भणियं । एवं ते सूत्रा पट्टवियाठवियाणं गया। इदाणिं अत्थवसो सुता - छम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्भावसाणे सअटुं सहेउ सकारणं अहीणमइरित्तं तेण परं दिवडो मासो ।मु०॥३२॥ पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउसकारणं अहीणमइ रित्तं तेण परं दिवडो मासो।।सू०॥३३॥ चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा प्राइमझावसाणे सअटुं सहेउसकारणं अहीणमइरित्तं तेण परं दिवडो मासो ॥०॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy