SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ मान्यगाथा ६६४३-६६४७ ] विशतितम उद्देशकः जं पुण मासादि श्रावण्णं णिविखत्तं ति वेयावचट्टया ठवियं कज्जति सा ठविया, तम्मि य ठवियसेसं ति जं प्रगं उग्घातमगुग्घातं वा भावज्जति तं सव्वं प्रणुग्धातं कज्जति । कम्हा ?, जम्हा सो प्रतिप्पमादी ।।६६४५।। इमा पविया - छम्मासादि वहते, अंतरे आवणे जा तु आरुवणा । सो होति श्रणुग्वाता, तिष्णि विकप्पा तु चरिमाए ||६६४६ || छम्मायिं वहतो प्रादिम्हणाओ पंचमासियं चउमा सियं तेमासियं दोम सियं मासियं वा वहंतो भ्रष्णं जं अंतरा श्रावज्जति उग्धातं प्रणुग्धातं वा तं से साणुग्गहेण णिरणुग्गहेण वा श्रारोविज्जमानं प्रणुग्धातं भारोविज्जति । कारणं पूर्ववत् । हाडहडाए एते तिणि विगप्पा ||६६४६॥ सा पुण जहण्ण उक्कोस मज्जिमा होंति तिणि उ विकप्पा | मासो छम्मासावा, अणुक्कोस जे मज् || ६६४७|| साहाडहडा छुम्भमाणी तिविषा - जहण्णादिगा, तत्थ मासगुरू जहण्णा, उक्कोसा छग्गुरू, एसि दोण्ह वि मज्झे जा सा प्रजहष्णमणुक्कोसा इमा दोमासिय गुरुगं, तिमःसियं गुरुगं, चउपासियं गुरुयं, पंचमा सियं गुरु ति । एसा आरोवणा पंचविहा समासश्रो भणिया ।। ६६४७ ।। इदाणि मासादी पविए जं अण्णं अंतरा पडिसेवति मासादी तत्थ जं जम्मि दिवसग्गहणमाणं भणति पट्ठविगाठविगा सरूवं जतो भण्णति सुत्तमागयं - छम्मासयं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, ग्रहावरा वीसराइया आरोवणा आइमज्झावसाणे सङ्कं सहेउ सकारणं श्रहीणमइरित्तं तेण परं सवीसइराइया दो मासा || सू०||२१|| पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, श्रहावरा वीसइराइया आरोवणा श्रइमज्झावसाणे सङ्कं सहेउं सकारणं श्रहीणमतिरितं तेण परं सवीसहराइया दो मासा ||०||२२|| ३८७ चाउम्मा सियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा वीसइराइया आरोवणा इमावसाणे स सहेउ सकारणं श्रहीणमतिरित्तं तेण परं सवीसइराइया दो मासा || सू०||२३|| तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दो मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, श्रहावरा वीसइराइया आरोवणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy