________________
३८६
सभाष्य-णिके निशीथसूत्रे
[त्र २०-२३
च पारंचियं, एयामि तवतिगसहिताणि जाणि तेरस पदागि । एसा पारंचियवज्जिया प्रणेगविहा पट्टवणा भवतीत्यर्थः । अहवा- "जाणि य पदाणि" ति एते एक्कारस पदा गहिता, एतेसु तव पारंघिया एगविधा, छेदादितिगं मणेगविधा पट्टवणा भवतीत्यर्थः ।
एते हिट्ठा सिद्धा कि निमित्तं इह पुणो उच्चरिज्जति ? उच्यते - स्मरणार्थ । अहवा-जं एवं पट्टवियं पडिसेवति तं कसिणं प्रणग्गहेण व! णिरणग्गहेण वा पारोविज्जति, उग्धाते उग्धायं, अणुग्याए भणुग्घायं, अस्य शापनार्थमुच्चरितमित्यर्थः, अहवा-कसिणमप्यारोप्यमानं त्रयोदशकायशभिर्वा पदरारोप्यते, भस्य ज्ञापनार्थ मुच्वरितमित्यर्थः । "मपलिउचितं" ति एवं पढमभंगसुतं गतं ।
बितियभंगसुत्तं पि एवं चेव, णवरं - उच्चारणा से इमा -- "अपलिउंधिते पलिउचितं पालोएमाणस्स जाव सिया"।
ततियभंगसुत्तं पि एवं चेव । णवरं- उच्चारणा से हमा - "पलिउचिते अपलिउचितं मालोएमाणस्स जाव सिया"।
__ चउत्थभंगसुत्तं पि एवं चेव, तस्स उच्चारणा सुत्तेणेव भणिया – “जे भिक्खू बाउम्मासियं वा सातिरेगचाउम्मासियं वा जाव सिया।" जहा एते सुत्ता चउभंगविगप्पेण भणिया एवं मासिगदोमासिगा वि सुत्ता उवउज्जिऊण वित्थरो चउमंगविभागेण भाभियव्वा । एवं बहुससुत्ता वि चउमंगवाहादिदिटुंतेसु भाणियब्वा। पढमा दस प्रावत्तिसुत्ता भणिया। पुणो दस ते चेव कि विसेसंविभिट्ठा पालोयणसुत्ता मणिया?, एवं एए वीसं सुत्ता सप्रभेदा सम्मत्ता । सम्मत्तं च एत्थ ठवणारोवणपगयं ॥६६४२।।
एयाणि पच्छित्त.णि सो वहतो अण्णं प्रावज्जेज, सो वि तत्थेव "प्रारुहेयन्त्र" त्ति जं वुत्तं तस्स मारोवणे कति भेदा ?, उच्यते-पंचभेदा ।
इमे
पट्ठविता ठविता या, कसिणाकसिणा तहेव हाडहडा । आरोवण पंचविहा, पायच्छित्तं पुरिसजाते ॥६६४३।। पट्टविया य वहंते, वेयावच्चट्ठिता ठवितगा उ ।
कसिणा झोसविहिता जहि झोसो सा अकसिणा तू ॥६६४४॥ एषां व्याख्या - जं.च वहति पच्छितं सा पट्टवितिका भण्णति, ठविया णाम जं प्रावणो तं से छवियं कज्जति ।
किं निमित्तं?, उच्यते - सो वेयावच्चकरणलदिसंपण्णो जाव प्रायरियादीण वेयावच्चं करेति ताव से तं ठवितं कज्जति, दो जोगे काउं असमत्थो सो वेयावच्चे समत्ते तं काहिति त्ति, एव ठविया । कसिणा पाम जत्थ झोसो न कीरइ, प्रकसिणा नाम जत्थ किंचि झोसिज्जति ।।६६४४।। हाडहडा तिविधा-सज्जा ठविया पदविता य । तत्थ सज्जा इमा -
उग्वायमणग्यायो, मासाइ तवो उ दिज्जते सज्जं । मासदुमासादियं उग्घातमणुग्धातियं वा जं प्रावण्णो तं जत्थ सिज्ज दिज्जति ण कालमपेक्वंति सा सज्जा । इमा ठविया -
मासादी णिक्खित्त, जं सेसं तं अणुग्घायं ॥६६४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org