________________
भाष्यगाथा ६६३६-६६४२] विंशतितम उद्देशकः इमं अोहेण पवविहं पच्छित्तं भण्णति
चउगुरुगं मासो या, मासो छल्लहुग चउगुरू मासो।
छग्गुरु छल्लहु चउगुरु, बितियादेसे भवे सोही ॥६६४०॥ सीहाणुगो होउं सीहाणुगस्स पालोएति चउगुरु, सीहाणुगम्स वसभाणुगो भालोएति मासलहू, सीहाशुगस्स कोल्लुगाणुप्रो होउं मासलहू. वसभाणु गस्स सीहाणुगो पालोएति छल्लहू, वसभाणुगस्स वसभाणुगो पालोएति चउगुरु', वसभाणुगस्स कोल्लुगाणुगो मासलहुँ, कोल्लुगाणुगस्स सीहाणुगो पालोएति छग्गुरु, कोल्लुगाणुस्स वसभाणगो छल्लहू, कोल्लुगाणुगस्स कोल्लुगाणुगो चउगुरु,एस बितियादेसे सोधी भणिया।।६६४०।।
तेणं पालोयगेणं अपलिउंचिय अपलिउचिय पालोइयं, वीप्सा कृता, निरवशेषं सर्वमालोचितं, “सर्वमेत" ति । अधवा-"सव्वमेयं" ति जं प्रवराहावण्यं जं च पलिउचणाणिप्फण्णं अण्णं च कि विभालोयणकाले प्रसमायारणिप्फाणं संव्वमेतं स्वकृतं । "सगडं" "साहणिय" ति एक्कतो काउ से मासादि पट्टविज्जति जाव छम्मासा। अहवा - "साहणिय" नि जं छम्मासातिरित्तं तं परिसाडे ऊणं झोसेत्ता छम्मासादित्यर्थः । “जे" त्ति य साधू, “एयाए" त्ति या उक्ता विधि ] प्राकृतस्य अपराधस्य स्थापना "पट्ठवणा", अहवा - प्रकर्षेण कृतस्य स्थापना । अहवा - प्रविशुद्धचारित्र'त प्रात्मा श्रमायावित्वेन पालोचनाविधानेन उद्धृत्य क्सुिद्धे चारित्रे प्रकर्षेण स्थापितः । अहवा - "पढवणाए" ति प्रारंभः, य एष पालोचनाविधिः प्रायश्चित्तदान विधिश्च अनेन प्रस्थापित प्रवर्तित इत्यर्थः । “पट्टविय" ति तदेव यथारुह प्रायश्चित्तकरणत्वेनारोपितं, य एवं प्रायश्चित करणत्वेन स्थापितः । "गिव्विसमाणो" तं पच्छित्तं वहतो कुठवमाणेत्यर्थः । तं वहतो प्रमादतो विसयकसाएहि जइ अण्णं "पडिसेवति" ति ततो पडिसेवणामो “से वि" त्ति जं से पच्छितं त "कसिण" त्ति सव्वं । अहवा - अणुग्गहकसिणेण वा "तत्थेव" ति पुवपट्टविए पच्छित्ते पारोवेयव्वं चडावेयव्वं ति वुत्तं भवति । "सिप" त्ति अवधारणे दट्ठ व्वो। एस सुत्तत्थो ।
इमा णिज्जुत्ती
मासादी पट्टविते, जं अण्णं सेवती तगं सव्वं ।
साहणिऊणं मासा, छद्दिज्जंतेतरे झोसो ॥६६४१॥ __जं छम्मासातिरित्तं तं एगतर तस्स झोससेसं इमाए गाहाए सुत्ते गतत्थं । “पट्ठविए" त्ति जं पदं तस्सिमे भेदा -
दुविहा पट्ठवणा खलु, एगमणेगा य होतऽणेगा य । तवतिग परियत्ततिगं, तेरस उ जाणि त पताई ॥६६४२।।
-प्रकृतं समाप्तम् । ___ सा पायच्छितपट्ठवणा दुविधा -- एगा अणेगा वा, तत्थ जा संचइया सा णियमा छम्मासिया एग विधा । सा य दुविधा - उम्घाताणुग्धाता वा। अहवा- केसि चि मएण एगविधा मासियादीणं अण्णतरठाणपट्टवणा । तत्थ जा अणे गविहा सा इमा - "तवतिग" पच्छदं । तत्थ पणगादिभिण्णमासतेसु परिहारतवो ण भवति, मासादिसु भवतीत्यर्थः । मासियं एक्कं तवठाणं, दुमासादि जाव चाउम्मासियं बितियं तवट्ठाणं, णमासछम्मासियं तइयं तवट्ठाणं ति, एते वि उग्धाताणुग्धाता वा, 'परियप्ततिग' णाम पव्वज्जा परियागस्स जत्थ परावत्ती भवति तं परियत्ततिगं तं च छेदतिगं, छेदो वि उग्घाताणुग्धाता वा,मूलतिगं, प्रणवट्ठतिगं, एक्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org