SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-२० एवं वसभस्स वि आलोयणारिहस्म अविणयप्रतिपत्ती इमं पच्छित्तं । प्रायरियस्स णवविहस्स प्रालोयगस्स प्रादिसद्दानो वसहभिक्खूश वि णवविहाणं । प्रादिसीहाणुगे चउलहुं, मज्झिमे चउगुरु, अंतिल्ले छल्लहुं, वसभःणुगेसु दोसु मासलहुं, अंतिल्ले चउलहुं. दो कोल्लुगा सुद्धा, अतिल्ले मासलहुं । सेसं पूर्ववत् । भिक्खुस्स भालोयणारिहस्स सीहाणुगादिभेदस्स णव प्रायग्यिा सीहाणुगादिभेदभिण्णा पालोयगा। एवं च वसभा णव पालोएंतगा, भिक्खुणो वि णव पालोएंतगाणं, तत्थ जे पायरिया णव पालोयगा। एतेसि पच्छित्तं। जहासंखेण इमं - चउगुरु चउलहु सुद्धो, छल्लहु चउगुरुग अंतिमो सुद्धो । छग्गुरु चउगुरु लहुओ, भिखुस्स तु नवसु ठाणेसु ॥६६३६।। हा, क, सु, फ, बा, सु, , बा, ' । दोहि वि गुरुगा एते, गुरुम्मि नियमा तवेण कालेणं । वसभम्मि वि तवगुरुगा, कालगुरू होंति भिक्खुम्मि ॥६६३७।। प्रायरियस्स एते पच्छित्ता तवेण कालेग वि गुरुगा, वसभाण वि णवण्हं आलोएंनगाणं एते चेव पच्छित्ता, नवरं - तवगुरुगा काललहुगा, भिक्खूण वि णवण्हं पालोएंतगाणं एते चेव पच्छिता, णवरं - तवलहुगा कालगुरुगा। क्वचित् पाठान्तरं - "एमेव य भिक्खू" गाहा - भिवखुप्स तिविधभेदभिण्णस्स पालोयणारिहस्स प्रायरियवसभभिक्खुणो पालोएतगा। णव भेदा पूर्ववत् । प्राइट्ठाणे सोहाणुगे चउगुरु, मज्झट्ठाणसीहाणुगे छल्लहुं, अंतट्ठाणसीहाणुगे छग्गुरु। सेसं पूर्ववत् ।।६६३७।। । पच्छित्तदाणलक्खणं अविनयप्रतिपत्तौ इमं - सव्वत्थ वि सट्टाणं, अणुमुयंतस्स चउगुरू होंति । विसमासण णीयतरे, अकारणे अविहिए मासो ॥६६३८॥ 'सव्वत्थ" ति सर्वालोचनारिहस्याविनयप्रतिपतो इमं पालोणारिहो जारिसे प्रासणे णिविट्ठो मालोयगो वि जति तारिसं प्रासणं अमंचतो पालोएति तत्तुल्य एव स्थितेत्यर्थः । तो चउगुरु पच्छित्तं । मह विसमे अधिकतीतो छल्ल हुं छग्गुरु वा स्थानापेक्षयेत्यर्थः । अह विसमे णीयतरे ठितो मासलहुं, अयं प्रकारणे णिसीएइ तस्स पच्छित्तं । पालोयणकाले सेस प्रविहीसु वि अप्पमज्जणादीसु मासलहुं चेव ॥६६३८।। इमं अववादतो भण्णति - सव्वत्थ वि सट्ठाणं, अणुमुयंतस्स मासियं लहुयं । परठाणम्मि य सुद्धो, जति उच्चतरे भवे इतरो ॥६६३६॥ मालोएंतो वि कारणे जति सट्टाणं ण मुंचति, सटाणं णाम सरिससरिसाणं पायरिय वसह भिवखुणो य सरिसाणुगो होउं पालोएति त्ति तो मासलहुं. अह णीयतरद्वाणट्टितो पालोएति तो सव्वत्थ सुज्झति । सीहागुगस्स वसभकोल्छुगा परट्ठाणं । कोल्लुगस्स कोल्लुगो चेव उक्कुडुप्रो परढाणं । "इयरो" त्ति मालोयणारिहो जति उच्चतरे ठितो पालोयगो कारणे णीयतरे पासणे णिसीयंतो सुज्झतीत्यर्थः । एवं विभागतो एक्कासीतिविभागेण पच्छित्तं वृत्तं ॥६६३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy