SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६६२६-६६३५ ] विशतितम उददेशकः सोहानुगस्स प्रायरियस्स वसभाणुगो प्रायरिम्रो प्रालो एति, एस बितितो गमो । सोहाग प्रायरियरस कोल्लुगाणुको प्रायरियो प्रालोयणं देति, एस ततिश्रो । इदाणि वसभागं प्रायरियं काउं ते चैत्र प्रायरिया सीह बसभ- कोल्लुगाणुगा तिष्णि प्रालोयगा ऐते वितिणि गमा [पुणो कोल्लुगाणुगा तिणि प्रालोयगा, एते वि तिणि गमा] पुणो कोल्लुगाणुगं आयरियं काउं ते चैव सीह वसभा कोल्लुगा निष्णि श्रालोयगा । एते तिणि सव्वे एते गवगमा जाया ||६६२६॥ ठाणा वृत्ता । एतेसि जहासंखेण इमं पच्छितं - मासो दोणि य सुद्धा, चउलहु लहुओ य अंतिमो सुद्धो । गुरुगा हुआ लहुआ, भेदा गणिणो णव गणिम्मि ||६६३०|| ० । सु । सु । ङ्क। ० । सु । ङ्का : क । ० । कोल्लुगस्स कोल्लुगो प्रालोयगो पादपुंखण णिसेज्जासु सरिसा स मासलहुं । अह सबकुडुम्रो तो सुद्धो चेव । एते नवभेदा । प्रायरिए आलोयणा रिहां प्रायरिएसु चैव प्रालोयगेसु प्रायरियस्स आलोयगस्स एते पच्छिता तवकालेहिं गुरुप्रा । एयं तिष्हं प्रायरियाणं सोहवसह्कोल्लुगाण वसभा विपत्र आलोएगा । एतेसि पि ते चैव पच्छिता, णवरं तवगुरु काललहु, एवं तिन्हं श्रायरियाणं सीह-वसभकोल्लुगाणं भिखुणो वि णव आलोएंगा। एएसि पि ते चैव पच्छिना नवरं - तवलहुगा कालगुरू ।। ६६३० ।। दोहि वि गुरुगा एते, गुरुम्मि णियमा तवेण कालेणं । वसभम्मिय तवगुरुगा, कालगुरू होंति भिक्खुम्मि ||६६३१ || गतार्थं एवं आलोयणारिहं प्रायरियं पडुच्च प्रायरिय-वमभ- भिवखुप्रालोयगेहि सत्तावीसं पच्छित्त - इयाणि वसमस्त प्रालोयणारिहस्त सोह-वसभ - कोल्हूगाणुगस्स पुण्वक मेण नव प्रायरिया श्रालोयगा । तेसि इमं पच्छित्तं जहासंखेण एमेव यवसभस्स वि, आयरियादीसु नवसु ठाणेसु । नवरं चउलहुगा पुण, तम्सादी छल्लहू अंते ॥ ६६३२॥ - ३=३ Jain Education International "दोहि वि" च उलहुगा || || सु ।। ४ण्का ||" || सु । ७ ।। ' ॥ १०॥ गुरुगस्स एते. पच्तिा गाहा वसभाणं विवहं श्रालो एंतगाणं एते चैव पच्छिता, गवरं तत्रगुरुगा काललहू, भिक्खूप विवहं आलोएं गाणं एते चेव पछिता । नवरं - तवलहूगा कालगुरू ||६६३२।। क्वचित् पाठांतरं - लहुया लहुओ सुद्धो, गुरुगा लहुगो य अंतिमो सुद्धो । छल्लहु चउलहु लहुओ, वसभस्स तु णवसु ठाणेसु ॥ ६६३३|| दोहि वि गुरुगा एते, गुरुम्मि नियमा तवेण कालें । सहम्मि वितवगुरुगा, कालगुरू होंति भिक्खुम्मि ||६६३४ || एमेव य भिक्खुस्स वि, आलोएतस्स णवसु ठाणेमु । चउगुरुगा पुण आदी, वग्गुरुगा तस्स अंतम्मि ||६६३५|| For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy