SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३८० सभाष्य-चूणिके निशीथसूत्रे [ मूग-२० पलिउंचण इत्यर्थः प्रतिषेधदर्शनार्थः । जहा सूत्र तहा चउमंगो, क्वचित् सूत्रे प्रादिवरिमा मंगा मज्झिमा प्रत्थतो वत्तव्वा । प्रस्मिन् सूत्रे चउभंगे रहिते वा भिक्खुणिदिटुंतेहिं वक्खाणं फिज्जइ । जहा कोइ वाहो कस्सइ इस्सरस्स कयवित्तीग्रो मंसं उवाणेति । अण्णया सो वाहो सुदरं मंसं घेत्तु इस्सरते संपत्थितो, चितेइ य सव्वेतं ममं इस्सरस्स दायव्वमिति । पत्तो इस्सरसमीवं, तेण ईसरण सुहुमेण आभट्ठो-स्वागतं सुस्वागतं उवविसाहि त्ति, मज्जं च पातितो, वाहेण य तुट्टेण सव्वं तं मंसं जहा चिंतितं दिणं । एव को ति सावराही पालोइउकामो प्रायरियसगास पट्टितो चितेति य सुहुमबादरा सवे प्रतियारा पालोइयव्व ति पत्तो पायरियसमीवं । प्रायरिएण वि सुठु प्राढातितो- "धण्णो सपुष्णो ग्रासि । तं न दुक्कर जं पडिसेवितं, तं दुक्करं जं सम्मं पालोइज्जति ।" एवं अप्फालिएण सव्वं जहा चितिय पालोइयं, सुद्धो य, एस पढमभंगो। इदाणि बितियभंगो, “तं चेव य मच्छरिय" त्ति पच्छद्ध - खरंटणभीओ रुट्ठो, सक्कारं देंति ततियए सेसं । भिक्खुणि वाह चउत्थो, सहसा पलिउचमाणो उ ॥६६२५॥ पढमपातो त बितियभुगे “तं चेव" त्ति - नहेव वाहो आगो, जहा पढमभंगे अपलिउंचमाणो त्ति, तेण वि इस्सरेण कारणे वा मच्छरो से उप्पातितो, “सहस" त्ति - पुवावर प्रणालोवेउ "कीस उस्सूरे प्रागतो"? त्ति । तेण खरंटिएण भीग्रो पुव्वेण स्टेण य पलिउंचियं ण सव्वं मंसं दिण्णं, पलिउंचमाणे बितियभंगो भवति । पालोयगो वि नागभो । पुच्छियो - केण कारणेण प्रागपो त्ति ? भणियं - अवराह पालोइउं । मायरिएण खरंटितो । कीस तहा विहरियं जहा प्रवराहं पावह ?, पालोएंतो वा खरटितो, तेण वि ण सम्म मालोतितं । एस गतो बितियभंगो। इदाणि ततियभंगो - "सकारं देति ततियए सेसं" ति - तहेव वाहो संपद्वितो मंसं घेत्तु, पुव्वमंसमाणियं पलिउंचियचित्तो चितेइ ण सव्वं मंसं मए दायव्वमिति पत्तोइस्सरसमीवं, इस्सरेण सुठ्ठ आढातितो, तेण से सव्वं मंसं दिण्णं । एवं पालोयगो वि संपट्टियो पडिपहियं साहुं पुच्छति - "प्रमुगं पायरियं मझेग प्रागतो सि ?" भणति - "ग्राम"। "केरिसो सो सुहाभिगमो ण व" ति ? तेण भणियं - "दुरभिगमो'। तहेव तेण चितियंन सम्म मए पालोइयब्वं ति । प्रागतो गुरु-समीवं. तेण सम्ममाढातितो पुच्छितो य किमागमणं ?, तेण भणियं पालोएउं । ताहे पायरिएण सुछ उववूहियो घण्णो सि विभासा, तेण तुद्वेण सम्म पालोचितं । एस ततियभंगो गतो। इदाणिं चउत्थभंगो- "भिवखुगिवाह" पच्छद्धं, चउत्थभंगो तहेव प्रागतो जहा ततियभगे पलिउंचमाणो, णवरं - आगो इस्सरेण खरंटितो, तेण खरटिएण पुव्वपलिउंचियभावेण य सम्म ण दिण्णं, एवं पालोयगे वि उवणो कायव्वो। १ गा० ६६२४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy