SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ मध्यमाथा ६६१७-६६२४ ] विंशतितम उद्देशक: ३७९ जहा सुत्ते भंगभावणा इमा पुव्वाणुपुल्वि पदमो, विवरीए वितियततियए गुरुओ। आयरियकारणा पुण, पच्छा पुच्छा य सुण्णो उ ॥६६२०॥ पुव्वाणुपुव्वी पढम सि एस पढमो भंगो, अस्य व्याख्या - पच्छित्तऽणुपुव्वीए जयणा पडिसेवणा य अणुपुव्वी । एमेव वियडणादी, वितिय-ततियमादिणो गुरुओ ॥६६२१।। पुव्वं गुरूणि पडिसेविऊण पच्छा लहूणि सेवित्ता। लहुए पुल्विं कथयति, मा मे दो देज्ज पच्छित्ते ॥६६२२॥ पु जं गीयत्वकारणे लहुगुरुपणगादिजयणाए पच्छित्तणुपुस्विं प्रवलबंतो पडिसेवति । एस पडिसेवणाणुपुःवी। वियडण त्ति मालोयणाणुपुग्वी, सा वि एवं चेव जं जहा पडिसेवितंतहा चेव पालोएति त्ति एस पढमभंगो । विवरीतो बितिम्रो- “पृथ्वं पडिसेवितं पच्छा पालोइयं" ति एस बितियमंगो। ततिम्रो वि पच्छा पडिसेवितं पुत्वं प्रालोइयं ति, एएसु बिइयततियभंगेसु जं प्रावणो तं दिज्जति, मायाविणो य काउं मायाणिप्फण्णं चउगुरुनो मासो दिज्जति । एतेसु वि ततियभंगेसु भावना इमा, एत्थ गुरु त्ति वृहद् द्रष्टव्यम्, लघु अल्पमिति, सो म मासलहु प्रादि देति, पुव्वं सेविऊण पणगादिया पच्छा पडिसेविए पुग्वं कहयति, मासादिया पुण पच्छा कहति । स्यात् किमेवं कहयति ?, उच्यते-प्रासंकया 'मा मे दो देज पच्छिते" ति अजयणणिप्फणं प्रतियारणिप्फणं च देति ॥६६२२॥ अहवाऽजतपडिसेवि, त्ति नेव दाहिंति मज्झ पच्छित्तं । इति दो मज्झिमभंगा, चरिमो पुण पढमसरिसो उ ॥६६२३॥ बितियभंगे वा करेति इमं चित्ते - "पणगादिप्रालोयणं सो" "मजयणपडिसेवि" ति गुरुगे ण दाहिति, पच्छित्तं पप्पं वा दाहिति" एवं मायिस्स मज्झिमदोभंगसंभवो भवति । अहवा-विसेसतो तसियभंगड स्थो इमो - "पायरियकारणा" ( गा० ६६२०) पच्छदं, पायरियादिकारणेण प्रणं गंतुकामो प्रायरिए वा गंतुकामो पायरियं भणति - इच्छामि भंते तुन्भेहिं अम्मणुण्णाभो इमेण कारणेण ममुगं विगति एवतियं कालं पाहारेत्तए । एवं तत्थ गीयत्था संभवाप्रो पुटवं पालोएत्ता पच्छा पडिसेवंति । अहवा - तृतीयभंगो शून्यो मंतव्यः । चरिमभंगो पढमभंगसरिच्छो चेव णायवो ॥६६२३॥ एत्य जम्हा पढमचरिमा दो वि भंगा भपलिकुंचियाभावे वितिय ततिय पलिकुचिताभावे तम्हा इमे अपलिउंचियभावे चउमंगसुतखंडं आगतं । 'अपलिचिते अपलिउचित्त' इत्यादि चउभंगसुत्तं उच्चारेयम् । पलिउंचण चउभंगो, वाहो गोणी य पढमयो सुद्धो। तं चेव य मच्छरिए, सहसा पलिउंचमाणे उ ॥६६२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy