________________
३७८
सभाष्य-चूणिके निशीथसूत्र
सूत्र-२०
पारंचि सतर्मसीतं छम्मासारुवणा छदिणगतेहिं ।
कालकणिरंतरं वा अण्णमहियं भवे छह ॥६६१७|| एषां यथासंख्येन इमा विभासा -
पडिसेवणाकसिणं पारंचियं, संचयकसिणं असीयं माससयं, मारुवणकसिणं छम्मासियं, अणुग्गहक. सिणं णाम छण्हं मासाणं भारोवियाणं बद्दिवसा गता ताहे अण्णो छम्मासो प्रावण्णो ताहे जं तेण अद्धवढं तं झोसितं जं पच्छा प्रावणं छम्मासितं तं वहति, एत्य पंच मासा चउव्वीसं च दिवसा जेण भोसिया। एवं चणग्गहकसिणं । एत्येव गिरणग्गहकसिणं भाणियब्वं, जहा छम्मासियं पदविए पंच मासा चउवीसं च दिवसा बूढा ताहे अण्णं छम्मासियं प्रावण्णो ताहे तं वहति पुन्विल्लस्स छद्दिशा झोसो। अणग्यायकसिणं जं कालगं जहा मासगुरुगादि।
अहवा - जंगिरंतरं दाणं एस्थ मासलहुगादी विणिरंतरं दिग्जमाणं प्रणुग्धातं भवति, ग्रहवामणुग्घातियं तिविहं- कालगुरु तवगुरु उभयगुरु - कालगुरुं जं गिम्हादिकक्खडे काले दिज्जति, तवगुरु जं प्रमादि दिजति गिरंतरं वा । उभयगुरु जं.गिम्हे गिरंतरं च । णिरवसेसकसिणं णाम जं प्रावणी त सव्वं अणूणमतिरित्तं दिजति ॥६६१७॥
एत्थ कयरेणं कसिणेणं तं आरुभियन्वं ? उच्यते -
एत्तो समारुभेज्जा, अणुग्गहकसिणेण विण्णसेसम्मि ।
आलोयणं सुणेज्जा, पुरिसज्जातं च विनाय ॥६६१८॥ एतो ति छब्विह ( कसिणाणं अणुगह ) कसिणेण मारुभेयव्वं पुबिल्लस्स विण सेमदिवसेस, तं च पालोयणं सुणेत्ता हा दुछुकतादि पुरिसजायं च घितिसंघयणेहिं दुबलं एवं विणाय जति छम्मासियं मावण्णो तो छसु दिवसेसु गतेसु प्रारोविज्जति । अह तिव्वज्झवसिए पडिसेवितं रागायत्तेण पालोचित्तं घितिसंधयणेहिं य बलवंतो से णिरणुग्गहं प्रारोविज्जति 'छद्दिणसेस" त्ति ॥६६१८॥
___इयाणि पडिसेवणाआलोयणासु चउभंगे इमं सुत्तखंडं उच्चारेयव्वं - " 'पुव्वं पडिसेवियं पुव्वं पालोतियं" इत्यादि, अस्यार्थः -
पुवाणुपुबी दुविहा, पडिसेवणता तहेव आलोए ।
पडिसेवण आलोयण, पुट्विं पच्छा उ चउभंगो ॥६६१६॥ 'पुव्वाणुपुब्धि" त्ति प्रस्यार्थः - पूर्वस्य यः अनुपूर्वश्च म पूर्वानुपूर्वः,
एत्थ निमिणं - एकस्स तो अणु, ते य तिगस्स पुव्वा, दुगस्स तिनि अणु, ते य चउक्कगस्स पुवा, एवं सर्वत्र।
अहवा - पूर्व वा अनुपूर्वः स एव पूर्वानुपूर्वी, अनेन अधिकारः, जेणं जं पुव्वं पडिसेवितं पालोयणकाले तमेव पुव्वं पालोचितं ति ।
अधवा - सामयिगी सण्णा, जाव अणुपरिवाडी सा पुत्राणपुब्बी भण्णति, सा य दुविहा - पडिसेवणाए पालोयणाए या एयासु पडिसेवणा पालोयणासु पुव्वापच्चरणविकप्पेण चउभंगो कायवो ॥६६१६॥
१ सू० १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org