SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६६०६-६६१६] विंशतितम उद्देशक: ३७७ एस अट्ठमो , आदिल्लेसु वि सत्तसु जत्तियं चेव भणति करेति वा । अहवा - ण केवलं परिहारियस्स करेति "सो" ति-पायरियो सवस्स गणस्स अट्टमंगीए अणुसट्ठिमादीणि करेति, अहवा- "सो" त्ति - परिहारिप्रो, गणस्स करोतीत्यर्थः ॥६६१२॥ अत्र चोदक : आयरिओ केरिसओ, इहलोए केरिसो व परलोए । इहलोए असारणिो , परलोए फुडं भणंतो उ ॥६६१३॥ छम्मासियं अणुग्गहकसिणं जो एस उवगहकरो मायरिमो तं चेव गाउमिच्छ केरिसो इहलोने परलोए वा हितकरो? आचार्याह - पायरियो चउविहो इमो - इहलोहिते णामेगो परलोगे। एवं चउभंगो । पढमबितियभंगवक्खाणं पच्छद्धं । इहलोगं पडुच्च जो य सारेति, पाहारवत्थपत्ता दियं च जोग्गं देति । परलोगहितो जो पमादेंतस्स चोयणं करेइ, ण वत्थपत्तादियं देति । उभयहितो जो चोदेति, वत्यादियं च देति । चउत्थो उभयरहिरो ॥६६१३॥ चोदगाह - "णणु जो भसभावत्तणो ण चोएति, सो इहलोए इच्छिज्जति । जो पुण खरपरुसं भणंतो चंडरुद्राचार्यवत् चोदेति, ण सो इच्छिज्जति"। प्राचार्याह जीहाए विलिहतो, ण भद्दतो जत्थ सारणा णत्थि । दंडेण वि ताडतो, स भद्दतो सारणा जत्थ ॥६६१४॥ कंठा एत्य कारणमिणं - जह सरणमुवगयाणं, जीवियवक्रोवणं णरो कुणति । एवं सारणियाणं, आयरिश्रो असारो गच्छे ॥६६१।। साधू कहं सरणमुत्रगया ?, उच्यते - जेग पक्खे पक्खे भणंति - "इच्छामि समासमणो !, कताई च मे कितिकम्माई" इत्यादि जाव "तुम्भं तवतेय सिरीश्रो (ए) चाउरंतामो संसारकंतारामो साहत्थं (टु) णित्वरिस्सामि" त्ति कटु, एवं सरणमुवगता पचोदेंतो परिचयइ ॥६६१५॥ तम्हा ततियभंगिल्लो पायरियो परिहारियस्स अणुसट्टा तिविहं वेयावच्चं करेति, कारवेइ, अणुमण्णति य। एवं वेयावच्चे कीरमाणे जं पडिसेवति प्रावज्जतीत्यर्थः । “से विकसिणे तत्थेव मारुभियन्वे", एवं सुत्तपदं कसिणं णाम कृत्स्नं निरवशेषं । तं इमं छव्विहं - पडिसेवणा य संचय, आरुवण अणुग्गहे य बोधव्वे । अणुधात गिरवसेसे, कसिणं.पुण छन्विहं होति ॥६६१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy