SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सभाष्य- पूर्णिके निशीथसूत्रे [ सूत्र- २० साधु कयं ते जं धप्पाऽणायारमंलिणो विसोधितो ति एवं वुच्चति । सेसं कंठं ।। ६६०८ ।। इदाणि उवलंभो" त्ति प्रणायारकरणोवलंभातो, साघुणा ताव एस पदार्ण उवालंभो भण्णति । सो वितिविहो - प्रप्पाणऽपरे तदुगए य । जं अपणा चैव प्रप्पाणं उवालभति, जहा ३७६ तुमए चेव कतमिणं, न सुद्धकारिस्स दिज्जते दंडो । इह मुक्को विण मुच्चसि, परत्थ अह हो उवालंभो ॥ ६६०६॥ प्रायरियादिणा जो परेण उवालम्भति जहा मित्रावती देवी प्रज्जचंदणाए उवालद्धा " अकालचारिणि" त्ति काउं । उभयउवालंभो जो प्रणामप्पा उवालभति श्रायरियादिणा य उवालम्भति, अहवा गुरुणा उपलब्भमाणो तं गुरुवयणं सम्मं पडिवज्जंतो पच्चुयरति, एस उभय उवालंभो ।। ६६०६ ।। इदाणि उवग्गहो, "" उवग्गहो चेव तिविहम्मि" त्ति दव्वतो णामेगे उवग्गहो नो भावनो, नो दव्वमो भावप्रो, एगे दव्वतो वि भावतो वि, चउत्यो सुगो । तइयभंगविभासा इमा - " प्रायरियो दोसु" पच्छद्ध ं । अस्य व्याख्या - दव्वेण य भावेण य, उवग्गहो दव्वे अण्णपाणादी । भावे पडिपुच्छादी, करोति जं वा गिलाणस्स || ६६१०॥ पति प्रणुपरिहार वा असमत्यस्स श्रसमाती श्राणेउं देति । भावे आयरिश्रो सुत्ते प्रत्ये वा पsिपुच्छं देइ । ग्रहवा - जं गिलाणस्स कज्जति मो भावस्सुवग्गहो ।। ६६१०॥ हवा "४ दोसु वि उवग्गहेसु त्ति प्रस्य व्याख्या - परिहार ऽणुपरिहारी, दुविहेण उवग्गण आयरियो | उवगिण्हति सव्वं वा, सबालबुडाउलं गच्छं ॥ ६६११ ॥ सव्वस्था परिहारियं श्रणुपरिहारियं च एते दो वि दुविहेण वि दव्वभावोवग्गहेण उवगेण्हति । रिमो" ति परिहारियस्स अपरिहारियस्स श्रणुपरिहारियस्स सबालवुड्डुस्स य गच्छस्स दव्वभावेहि सव्वहा उग्गहं करेति ॥ ६६११॥ एवं परिहारियस्स परिहारतवेण गिलायम, णस्स पुव्वं अणुसंट्टी कज्जति, ततो उवालंभो दिज्जति, पच्छा से उवग्गहं कज्जति । भणियं च - Jain Education International - "दाण दवावण कारावणे य करणे य कयमणुष्णा य । विविधि जाणाहि उवग्गहं एवं " ॥१॥ प्रणुसट्ठि उवालंभ-उवग्गहे तिसु वि पदेसु श्रट्टभंगा कायव्वा, जतो भण्णति अहवाऽणुसडुवालंभुवग्गहे कुणति तिनि विगुरू से | सव्वस्स वा गणस्सा, अणुसट्टादीणि सो कुणति ॥ ६६१२॥ १ गा० ६६०५ । २ गा० ६६०५ । ३ गा० ६६०६ । ४ गा० ६६०६ । ५ गा० ६६०६ । For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy