SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६६२५- ६६२८ ] विंशतितम उद्देशकः इमो गोणी च उभंगदिदूंतो । जहा गोणी दोहिउकामा पण्हुया आगया, सामिणा उववहिता गोभत्तेणं, कंडुतिता, घूमादीहि य उवग्गहिया, पलिमत्ताए णिउत्ता सव्वं पण्डुता । एवं घालोयगविभासा वि । बितया गया, ण प्राढिया, पारद्धा य पहारेहिं, तीए ण दिण्णं सव्वं खीरं । श्रालोय गेह त उवण । ततिया गृहंती दोहे उकामा आगया उबज्झिता पलमेत्ताए णिउत्ता सव्वं पण्हुया, एवं आलोयगविभासा वि । चउत्था गृहंती आगता, सामिणा य पहारेहिं पारद्धा, ण सव्वं पण्डुया, प्रालोयगोवि तहेव त उवणप्रो । - दाणि भिक्खुणिदितो का इ भिक्खुणी करून इ पुव्वपरिचियस्स घरं गता, तीए तिरिक्खे 'खोरगं दिट्ठ. गहिय च तीए, पच्छा से परिणयभावे अप्पेमि त्ति घरं गता, तेहि प्राढाइता, सा तुट्ठा तीए दिष्णं ॥ १ ॥ अण्णाए गहियं चितियं च ताए दाहामि ति घरं गता सा य न माढाइया, तेहि खरंटिया य, तीए न दिष्णं ॥२॥ ततियाए वि गहियं चितियं च नाएण दायव्वं ति, घरं गता, सुस्वागता, श्रासणादीहि भ्राढातिया, तीए दिणां ||३|| चउत्थाए गहियं दितियं च णाएण दायव्वं ति, घरं गता, णाढाइया खरंटिता, ण दिष्णं ॥ व ।। "भिवखुणि वाह चउत्यो त्ति" भिक्खुणिवाहगोणिसु य एक्केक्के चउभंगो, तेसु चउत्थे भंगे पलिउंच माणेसु वि स्वामिना स्वार्थभ्रंशिना सहसा प्रणादरो कता खरंटणा वा पयुत्ताएं ततो तेहि तथा चितियं [भे] तहेव पलिउचितमित्यर्थः ॥ ६६२५।। पडरूवगोवसंहारो इमो - इस्सरसरिसो उ गुरू, साहू वाहो पडिसेरणा मंसं । णूमणता लिउ चण, सक्कारो वीलणा होति || ६६२६॥ कंठ्या सुत्तखंड इमं - "प्रपलिउंचि" इत्यादि, अस्यार्थः १ कचोलकं । आलोयण त्तिय पुणो, जा एस अकुंचिया उभयवि । सच्चे होति सोही, तत्थे य मेरा इमा होति ॥ ६६२७॥ ३८१ प्रालोयमाणो प्रपलिउंनियं जो प्रालोएति " उभउ" ति - प्रपलिउंचियसंकप्पेणं श्रपलिउंचियं चैव श्रालोतितं, अहवा पडि सेवागुलोमेणं पच्छित्ताणुलोमेग य " सच्चेव होइ सोधि" ति - जो एस पलिउंजिय अपलिउंचिय बालोएइ सोऽमाइणिप्फण्णो तो सुद्धेत्यर्थः । पुनविशेषणे । किं विशिनष्टि ?, उच्यतेपालो तस्स प्रालोयणारिहं प्रति तत्थ या मेर त्ति सामाचारी इत्यर्थः । तं प्रासण्णाभिग्गहेण श्रतियरंतस्स पच्छितं भणति एवं विसेसेति ॥ ६६२७ ।। अथवा एसा आलोयणा आयरियसिस्स भावे भवति । तेसि सामाचारी इमा - - श्रयरिए कह सोही, सीहाणुग व सभ - कोल्लुगाणूए । हवा विसभावेणं, णिम्मंसुगे मासिगा तिष्णि ||६६२८ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy