SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६५६५-६६०१ ] विशतितमउद्देशकः । कप्पट्टितो सो इमं करोति कितिकम्मं तु पडिच्छति, परिणपडिपुच्छणं पि से देति । सो वि य गुरुमुवचिट्ठति, उदंतमवि पुच्छितो कहए ॥६५६६।। कितिकम्मं ति वंदणं, तं जति परिहारितो देति तो गुरू पडिच्छति, पालोयणं पि.पहिच्छति, परिण त्ति - पच्चूसे प्रवरण्हे वा पच्चखाणं से करेति, सत्तत्थे पडिपुच्छ देति । “सो वि य" ति - परिहारितो "गुरू" मायरिया ते अन्भुट्टाणादिविणएण "उवचिद्रति" - विणयं करोतीत्यर्थः । "उंदतं" - सरीरबट्टमाणी वत्ता तं गुरुणा पुछितो कहेति ।।६५६६॥ एवं ठवणाए ठवियाए "दोसु ठविएसु'' त्ति - कप्पट्ठिते अणुपरिहारिए य । सो परिहारिमो कया इ भीतो होज्ज "कहमहं अालावणादीहिं गच्छवज्जितो एगागी इमं उग्गतवं काहामि ? एत्तियं वा कालं गमिस्सामि ?' ति एवं भीग्रो २प्रगडादिदिटुंतेहिं प्रासासेयन्बो। जहा-कोति अगडे पडितो कहमुत्तरिस्सामि त्ति भीमो ताहे सो तडत्थेहि आसासिज्नतिमा तुमं बीहेहि, वयं तुम उत्तारेमो, एस रज्जू आणिज्जइ, एवमासासिउं णिब्भो थाहं बंधति । अह सो भण्णति – “मग्रो एस वरात्रो, ण एयं कोइ उतारेइ", ताहे सो णिरासो अंगे मुयति, मरति य । एवं परिहारितो वि पासासेयन्वो । जहा कोइ उणदीए अगुसोयं वत्तंतो भीग्रो ताहे सो तडत्थेहि प्रासासितो थाह 'बंधइ । प्रणासासितो णिरासो भया मरति । जहा वा कस्सइ "राया दो ताहे भीग्रो मारिजिहामि त्ति ताहे सो अण्णेहिं आसासिज्जत्ति - "मा बीहेहि, राया वि अन्नायं न करेति", एवं सो न विद्दाति । अह सो भण्णति - "विणट्ठो सि" ताहे विपज्जति । . एवं परिहारित्तो वि भाणियन्वो - मा भीहि, अहं ते वंदणदायणादिसु कप्पट्टितो, एस ते तवोकिलंतस्स असमत्थस्स अणुपरिहारियो । एवं प्रासासितो तवं वहतो किलामिमो विरियायार प्रहावेतो परिहारितो अण्णतरं किरियं काउमसमत्थो अणुपरिहारियस्स पुरो इम भणाति - उद्वेज्ज णिसीएजा, भिक्खं हिंडेज भंडगं पेहे । कुविय पियवंधवस्स व, करेइ इतरो वि तुसिणीओ ॥६६००॥ जइ उट्टेउ ण सक्कति ताहे भाइ उट्टेज्जामि, ताहे अणुपरिहारितो उढुवेइ । एवं णिसिएज्जामि । भिक्खायरियाए जं | सक्के ति तं भिक्खग्गहणादि सव्वं करेति । अह सव्वहा भिक्खं हिंडिउं ण सकेति ताहे भणाति - भिक्खं हिडिज्जामि । एवं उत्तरे अणुपरिहारितो से हिंडिउ देति, भंडगापेहणे वि साहज्ज करेति, सवं वा पडिलेहेति । जहा कोवि प्रियबधुस्स कुवितो जं से करणिज्जं तं सव्वं तुहिक्को करेति तहा "इयरो" त्ति- अणुपरिहारी परिहारियस्स सव्वं करणिज्जं तुसिगीमो करेति ॥६६००। चोदगाह-जइ भयं से उप्पज्जा, एरिसी वा अवस्था भवति, ता किं पच्छित्तं कज्जति ? किं चाह - अवसो व रायदंडो, ण य एवं च होइ पच्छित्तं । संकर सरिसव सकडे, मंडव वत्थेण दिटुंता ॥६६०१।। १ गा) ६५६२ । २ गा० ६५६२ । ३ गा० ६५६२ । ४ पप्पति, इत्यपि पाठः । ५ गा० ६५६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy