SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३७२ सभाष्य-पूर्णिके निशीषसूत्रे [सूत्र-२० शेषाः साधवः परिहार्याः । अण्णं च से एस गीयत्थो साधू पुव्वं कतपरिहारतणमो जाणगो "प्रणुपरिहारि" त्ति भिक्खादि जतो जतो परिहारी गच्छति, ततो ततो प्रणुपिट्ठतो गच्छह त्ति अणुपरिहारी भण्णइ । अहवापरिहारस्स अणु थोवं पडिलेहणादिसु साहेज्जं करेती ति प्रणुपरिहारी भण्यति । "तस्सऽसति" ति - जेग पुष्वं परिहारतवो कतो तस्सासति इयरो त्ति अकयपरिहारो वि गीयत्यो दढसंघयणो अशुपरिहारी ठविग्यति ॥६५६४॥ . ठवणं ठवेंतो पायरितो सेससाधू इमं भणाति एस तवं पडिवजति, न किं चि आलवति मा य ालवह । अत्तचिंतगस्सा, वाघातो (भे) न कायन्वो ॥६५६५॥ सबालवुहुँ गच्छं गुरू पामतेउं भणाति - एस साधू परिहारतवं परिवज्जति, न एस किंचि मालवति, तुम्मे वि एवं मा मालवेज्जह । पप्पणो अट्ठो प्रत्तट्टो, सो य भत्तादियो, तं प्रप्पणो 'परं चितेति ण बालादिताणं ति । अहवा - णिच्छयतो अत्तट्ठो प्रतियारमलिणं अप्पाणं जहुत्तेण पच्छित्तण विधिमा प्रतिपरंतो विसोहेतीति अत्तचितगो। एयस्स भे वाघातो इमेहिं पदेहि न कायदो ॥६६६५॥ आलावण पडिपुच्छण, परियट्ठाण वंदणग मत्ते। पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव ॥६५६६॥ हे देवदत्त ! इत्यादि पालावो गतार्थः । एस तुम्भे सुत्तमत्थं वा किंचि ण पुच्छति, एयं मा पुच्छेन्जह १, एवं एस तुन्भेहिं सह सुत्तं प्रत्थं वा ण परियट्टेति २, कालवेलादिसु वा न उट्ठवेति ३. एस तुमं वंदणयंग करेति ४, उच्चारपासवणखेलमत्तए ण वा देति प्रोहियमत्तगं वा ५, ण य उवकरणादि किं चि पडिलेहेति ६, न वा एस तुम्भं संघाडगभाव करेति ७, ण वा भत्तपाणं देति ८, ण वा एस तुब्मेहि सह मॅजेति ६, तुम्मे वि एसस्स एते प्रत्ये मा करेज्जह १०, एवं दसहिं पदेहिं गच्छेण सो वजितो सो वि गच्छं वज्जेति ॥६६६६॥ ___ जति गच्छवासी एते पदे अतिचरांति तो इमं पच्छित्तं संघाडगा उ जाव तु, लहुश्रो मासो दसण्ह उ पदाणं । लहुगा य भत्तपाणे, संभुंजणे होतऽणुग्धाया ॥६५९७॥ दाहं पदाण मालावणपदातो पाढत्तं जाव अट्ठमं संघाडगपदें ताव मासलहु पच्छित्तं, जति भत्तपाणं देंति तो पउलहुगा, अष भुजंति तो चउगुरुगा ॥६५६७॥ एतेसु बेव परिहारियस्स इमं संघाडगा उ जाव तु, गुरुओ मासो दसण्ह उ पदाणं । - मचे पाणे संमुंजणे य परिहारिए गुरुगा ॥६५९८॥ पालवणपदातो जाव संघाडपदं, एते पतिवरतस्स परिहारियस्स मासगुरु, मह भत्तं देति संभुजति वा तो दोसु विच उगुरुगा भवंति ।।६५६८॥ एवायें। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy