SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूणिके निशीथसूत्रे जहा धवसेहि रायदंडो सुम्मति, किमेवं पच्छितं पि ? प्राचार्याह - ण एवं रायदंडो विव प्रवसेहिं वि वोढव्वो, पन्छितं सवसेहिं इच्छातो वोढव्वं चरणविद्धिनिमित्तं । श्रहवा एवं जहा श्रवस्स रायदंडो सुम्भति, जति ण छुन्भति तो दोसो भवति । पच्छितं पि भवस्सं वोढध्वं जति ण वहति तो चरणविसुद्धी न भवति । पुनरप्याह चोदकः - बहु भावण्णं सुम्भउ येवं पच्छितं किं छुम्भइ ? कि तत्तिलएण होहिति" त्ति । ३७४ प्रायरियो भाइ "संकर" पच्छद्धं । संकर त्ति जहा सारणीए खेते पज्जिज्जते एक्कं वि तिष्णं लग्गतं णो श्रवणीयं, तण्णिस्साए प्रणे लग्गा, सिणिस्साए पतकट्ठमादीवि, एवं तम्मि सोते रुद्धे विसोय गयं जलं कुसारढंढणादी पज्जेत्ति छेत्तं सुक्खसस्सं । एवं चरणसोते पच्छित्तसंकरेषु प्रसो हिज्जते सव्वा चरणणासो भवति । एवं जाउं जं जहा प्रावज्जति तं तहा सोहेयव्यं । -- जावा मंडवे एक्को सरिसवो पक्खित्तो सो णावणीमो, प्रण्णो वि, एवं पक्खिप्पमाणेहि पक्खिप्पमाणेह होहिहि सो सरिसवो जेण पक्खित्तेण मंडवो भज्जिहिति । एवं वथेवेण प्रावण्णेण प्रसोहिज्जेतेण चरितमंडवो वि भज्जिहति । जहा भंडी एक्को पासाणो वलयिम्रो, जहा सरिसवस्स विभासा तहा भंडीए वि । हवा - भंडीए एक्कं दारुचं भग्गं, तं ण संठवितं, एवं ग्रपणं पि, एवं सव्वा भंडी भग्गा । एवं चरितभंडीए वि उवसंहारो । [ सूत्र - २० जहा वा सुद्धे वत्थे कज्जलबिंदू पडिप्रो, सो ण धोश्रो, अण्णो वि पडितो सो ण धोतो, एवं पडतेहि अधोयतेहि सव्बं तं वत्थं कज्जलवण्णं जायं । एवं सुद्धं चरितं त्रयेत्रावतीहि प्रसो हिज्जतीहि सव्वा भचरिती भवति ।। ६६०१ || एवं दितेहिं पच्छित्तदाणकारणे पसाहिते चोदकः अणुकंपिता व चत्ता, श्रहवा सोही न विज्जते तेसिं । कप्पट्टगभंडीए, दिट्ठतो धम्मया सुद्धो ॥ ६६०२ ॥ चोदगो भणति - एगावतीए जस्स सुद्धतवं देह, सो भे अणुकंपितो रागो य । तत्थ जस्स परिहारं सो भे त्रत्तो दोमो य तत्थ । ग्रहवा - परलोगं पडुच्च परिहारतवी प्रणुकंपिश्रो चरणसुद्धीश्रो सुद्धतवी चत्तो चरितस्स श्रसुद्धत्तणतो । ग्रहवा - जइ परिहारतवेण सुद्धी तो सुद्धतवइत्ताण सोही ण विज्जति । ग्रह सुद्धतवेण विसुद्धी भवति ता परिहारतवकक्खडकरणं सव्वं णिरत्थयं । Jain Education International एत्थ प्रायरिया कप्पट्ठगभंडीए महल्लभडीए य दिट्ठत करेंति । जहा कप्पट्ठा अप्पणी सगडियाए ववहरंति, सकज्जणिप्फत्ति च करेंति, णो तरंति महल्लभंडीए, कज्जं ति काउंण वा महल्लभंडीए ग्रारोविज्जति । ग्रह प्रारोविज्जति तो सा भज्जति, कज्जं च ण सिज्झति । एवं महल्लगा वि कप्पट्ठगभंडीए कज्जं ण करेंति, ग्रह करेंति तो पलिमंथो, सकज्जसिद्धी य ण भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy