SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३७० सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र-२० इदाणि सुत्तत्थाणे - णवमस्स ततियवत्थं, जहण्ण उक्कोसऊणगा दसओ । सुत्तत्थभिग्गहा पुण, दव्वादि तवो रयणमादी ॥६५८७॥ सुत्तत्थेणं जहणेणं जेण प्रधीयं णवमस्स ततियं पायारवत्), उक्कोसेणं जाव ऊणगा दसपुवा, समत्तदसपुत्वादियाण परिहारतवो ण दिज्जति । कम्हा ? जम्हा वायणादिपंचविहसज्झायविहाणं चेव तेसिं महंततरं कम्मणिज्जरठाणं । किं च सगलसुयणाणी महतं ठाणं णो परिहारतवविहाणेण विमाणिज्जति । किं च प्रणालावादिपदेसु य सुयस्स अभत्ती भवति । अभिग्गहा दव्वादिया । दवतो जहा - मए अज्जकुम्मासा घेत्तव्वा तककादि वा एकदव्वं । खेत्ततो - एलुयं विवखंभित्ता। कालतो - ततियाए पोरुसीए । भावतो - हसंती रुवंती वा। तवो य रयणावलिमादि, सीह 'निक्कीलियादि । एवमादिगुणजुत्तस्स परिहारतवो दिज्जति । एवमादिगुणविपहीणे पुण सुद्धतवो दिज्जति । परिहारतको कक्खडो दुश्चरेत्यर्थः । प्रकक्खडो सुदतवो सुकरेत्यर्थः ।।६५८७॥ सीसो पुच्छति - कम्हा गीतादिगुणजुत्तस्स परिहारो, इतरस्स य सुद्धतवो? आयरियो भणइ - एत्थ दोहि मंडवेहि दिद्रुतं करेइ । सेलमंडवेण एरंडमंडवेण य जुत्तो। जं मायति तं छुब्भति, सेलमए मंडवे ण एरंडे । उभयवलिए वि एवं, परिहारो दुबले सुद्धो॥६५८८॥ जावतियं मायति तावतिसं सेलमंडवे छुभति तहा वि न भज्जति । एरंडमंडवो पुण जावतियं समति तावतितं शुभति । एवं "उभय" त्ति जो घितीए सरीरेण य संघयणसंपण्णो गीतादिगुणजुत्तो य तस्स परिहारतवो दिज्जति । "दुबलो" त्ति धितीए संघयणेग वा उभयेण वा दुब्बलो, तस्स मुदतवो दिज्जति ॥६५८६॥ परिहारसुद्धतवाणं प्रायश्चित्तं विसेसो दिज्जति, ततो भन्नति - अतिसिट्टा आवत्ती, सुद्धतवे तह य होति परिहारे । वत्थं पुण आसज्जा, दिज्जति इतरो व इतरो वा ॥६५८६॥ परिहारतवे सुद्धतवे य अविसिट्ठा "प्रावत्ति” त्ति दोणि जणा तुल्लं प्रावत्तिठाणं प्रावणा । तत्य "वत्थु पासज्ज" ति-धितिसंघयणसंपण्णं पुरिसवत्थु गाउं । "इयरो" ति परिहारो तवो दिज्जति। जं पुणो वितिसंघयणेहि हीणं पुरिसवत्थु तस्स ताए चेव आवत्तीए "इयरो" ति सुद्धतवो दिज्जति । एत्थ अण्णोणाविक्खत्तो इयरसद्दा ठिता ॥६५८६। ___एत्थ एगावत्तीए विसमदाणपसाहणत्थं इमो दिटुंतो - वमण-विरेयणमादी, कक्खडकिरिया जहाऽऽउरे बलिए। कीरति व दुब्बलम्मि वि, अह दिहतो तवे दुविहो ॥६५६०॥ १ वि (व्यव०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy