________________
३७०
सभाष्य-चूर्णिके निशीथसूत्रे
[ सूत्र-२०
इदाणि सुत्तत्थाणे -
णवमस्स ततियवत्थं, जहण्ण उक्कोसऊणगा दसओ ।
सुत्तत्थभिग्गहा पुण, दव्वादि तवो रयणमादी ॥६५८७॥ सुत्तत्थेणं जहणेणं जेण प्रधीयं णवमस्स ततियं पायारवत्), उक्कोसेणं जाव ऊणगा दसपुवा, समत्तदसपुत्वादियाण परिहारतवो ण दिज्जति ।
कम्हा ? जम्हा वायणादिपंचविहसज्झायविहाणं चेव तेसिं महंततरं कम्मणिज्जरठाणं । किं च सगलसुयणाणी महतं ठाणं णो परिहारतवविहाणेण विमाणिज्जति । किं च प्रणालावादिपदेसु य सुयस्स अभत्ती भवति । अभिग्गहा दव्वादिया ।
दवतो जहा - मए अज्जकुम्मासा घेत्तव्वा तककादि वा एकदव्वं । खेत्ततो - एलुयं विवखंभित्ता। कालतो - ततियाए पोरुसीए । भावतो - हसंती रुवंती वा। तवो य रयणावलिमादि, सीह 'निक्कीलियादि ।
एवमादिगुणजुत्तस्स परिहारतवो दिज्जति । एवमादिगुणविपहीणे पुण सुद्धतवो दिज्जति । परिहारतको कक्खडो दुश्चरेत्यर्थः । प्रकक्खडो सुदतवो सुकरेत्यर्थः ।।६५८७॥
सीसो पुच्छति - कम्हा गीतादिगुणजुत्तस्स परिहारो, इतरस्स य सुद्धतवो? आयरियो भणइ - एत्थ दोहि मंडवेहि दिद्रुतं करेइ । सेलमंडवेण एरंडमंडवेण य जुत्तो।
जं मायति तं छुब्भति, सेलमए मंडवे ण एरंडे ।
उभयवलिए वि एवं, परिहारो दुबले सुद्धो॥६५८८॥ जावतियं मायति तावतिसं सेलमंडवे छुभति तहा वि न भज्जति । एरंडमंडवो पुण जावतियं समति तावतितं शुभति । एवं "उभय" त्ति जो घितीए सरीरेण य संघयणसंपण्णो गीतादिगुणजुत्तो य तस्स परिहारतवो दिज्जति । "दुबलो" त्ति धितीए संघयणेग वा उभयेण वा दुब्बलो, तस्स मुदतवो दिज्जति ॥६५८६॥ परिहारसुद्धतवाणं प्रायश्चित्तं विसेसो दिज्जति, ततो भन्नति -
अतिसिट्टा आवत्ती, सुद्धतवे तह य होति परिहारे ।
वत्थं पुण आसज्जा, दिज्जति इतरो व इतरो वा ॥६५८६॥ परिहारतवे सुद्धतवे य अविसिट्ठा "प्रावत्ति” त्ति दोणि जणा तुल्लं प्रावत्तिठाणं प्रावणा । तत्य "वत्थु पासज्ज" ति-धितिसंघयणसंपण्णं पुरिसवत्थु गाउं । "इयरो" ति परिहारो तवो दिज्जति। जं पुणो वितिसंघयणेहि हीणं पुरिसवत्थु तस्स ताए चेव आवत्तीए "इयरो" ति सुद्धतवो दिज्जति । एत्थ अण्णोणाविक्खत्तो इयरसद्दा ठिता ॥६५८६। ___एत्थ एगावत्तीए विसमदाणपसाहणत्थं इमो दिटुंतो -
वमण-विरेयणमादी, कक्खडकिरिया जहाऽऽउरे बलिए।
कीरति व दुब्बलम्मि वि, अह दिहतो तवे दुविहो ॥६५६०॥ १ वि (व्यव०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org