SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३६६ भाष्यगाथा ६५८४-६५८९] विशतितम उद्देशक: पलिचिय पालोएमाणे ठवणिज्ज ठवइत्ता काणिज्जं वेयावडियं ठविए वि पडिसेवित्ता से विकसिणे तत्थेव पारुहेयव्वे सिया अपलिचिए अपलिउचियं, अपलिचिए पलिचियं, पलिउचिए अपलिउ चियं, पलिउचिए पलिउचियं । पलिउचिए पलिउचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्टवणाए पट्ठविए निविसमाणे पडिसेवेइ से वि कसिणे तत्थेव आरुहेयव्वे सिया ॥सू०॥२०॥ (इत्यादि सर्व उच्चारेयव्वं, एवं बहुसो वि सुत्तं उच्चारेयन्वं) एते वि तहेव वक्खाणेयधा । यदि सा एवं व्याख्या को विशेषः ? प्रत उच्यते - हेट्ठिमसुत्तेसु परिहारतवो ण भणियो । इह परिहारतवो वि भाणिज्जइ - को भंते ! परियाओ, सुत्तत्याभिग्गहो तबोकम्मं । कक्खडमकक्खडेसु, सुद्धतवे मंडवा दोण्णि ॥६५८४॥ "को भंते" अस्य व्याख्या - गीयमगीओ गीओ, अहं ति किं वत्थं कासवसि (कस्स तवस्स) जोग्गो। अगीतो त्ति य भणिते, थिरमथिर तवे य कयजोग्गो ॥६५८॥ सो अत्तियारपत्तो पालोए पुच्छिज्जइ-कि तुम गीतो भगीतो का? जति भगइ - प्रहं गीतो, तो पुणो पुच्छिज्जइ ति-तुमं किं वत्यु ति, प्रायरिमो उवज्झामो बसभाति वा? मणतरे कहिए पुणो पुच्छिज्जति- "कास तवस्स जोगो" ति-कि तवं काउं प्रच्छिहसि ? कस्स वा तवस्त समर्थेत्यर्थः। प्रह सो भणति-अहं प्रगीतो, तो पुच्छिज्जति - किं तुमं थिरो प्रथिरो ति? थिरो णाम घितिसंधयणेहिं बलवं, अहवा- दरिसणे पव्वजाए वा थिरो पचलेत्यर्थः । इतरो पुण प्रथिरो। जा भणाति - थिरो हं, तो पुच्छिज्जइ "तये कयबोगो" ति कमखरतवेहि संभावितो प्रभावितो बा कृताभ्यासेत्यर्थः । जति भावितो तो से परिहारतवो दिज्जति, इयरस्स सुखतवो ॥६५८५।। जो सो एवं पुच्छिज्जइ साधू सो सगणिच्चतो अण्णगणातो वा प्रागतो सगणम्मि पत्थि पुच्छा, अण्णगणा आगतं व जं जाणे । परियाओ जम्मदिक्खा, अउणचीस वीस कोडी य ॥६५८६॥ जो सगणिच्चो, जो य परगणामो गीतादिभावेहिं णबति, एते ण पुन्छिन । जो परगणाऽऽगमो न अति । परियामो दुविहो - जम्मपरियामो दिक्सपरियाम्रो य । जम्मपरियाप्रो जहणणं पणत्तीसं वासा, उस्कोमेणं जा देसूणा पुष्वकोडी । दिक्सपरियामो जहणणं वीसं वासा, उक्कोसेण देसूणा पुनकोडी ॥६५८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy