SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ व्यगाया ६५७८-६५८२] विशतितम उद्देशकः ३६५ साइरेगमासियं साइरेगदोमासियं साइरेगतिमासियं साइरेगचउमासियं । साइरेगपचमासियं । पलिउंचिय पालोएमाणस्स साइरेगदीमासितं, सातिरेगतिमासित । सातिरेगचउमासितं सातिरेगपंचमासिय च । एते पंच सामण्णसुत्ता । एवं पंच सातिरेगउग्धातियाण वि भागियव्वा, सातिरेग अणुग्घातियाण वि पंच, एते पण्णरस वि पंचमं सातिरेगसुतं । एवं चेव छटुं सुत्तं बहुसाभिलावेण णेयव्वं । इदाणि एतेसिं चेव दोण्ह वि सुत्ताणं पत्तेयं पत्तेयं संजोगा कायव्वा, जहा पढमबितियसुत्तेसु तहा कायव्वा, ताहे सत्तमट्टमा सुत्ता भवंति । सत्तमे सुत्ते णव सुत्ता एगट्ठा ण भवंति । सातिरेगसगलसुत्ताणं संजोगसुत्ताण सम्वसुत्तपिंडयं च उप्पण्णं सुत्तसहस्सं । बहुससातिरेगसुत्तेसु वि एवं चेव एत्तिया मवंति । एते सव्वे एक्कतो सिंडिया एकवीसं सया प्रठुनरा, मूलुत्तरेहिं गुणिया बायालीसं सता सोलसुत्तरा। दप्पकप्पेहिं गुणिता अटुसहस्सा चउरो य सता बत्तोसा भवंति । एवं प्राइमेसु च उसु सुत्तेसु पट्ठसहस्स पउरो य सत्ता बत्तीसा भवंति । अट्ठसु वि सुत्तेसु सव्वग्गं सोलससहस्सा अट्ठसता चउसट्ठा भवंति । एति ति प्रावत्ति सुता पालोयणासुत्तेसु वि एत्तिया चेव, पारोवणसुत्तेसु वि एत्तिया चेव, तम्हा एस रासी तीहिं गुणितो पण्णासं सहस्सा पंच सता बाणउपा भवंति ॥६५८७।। इदाणि णवमं सुत्तं. तं च सगलाणं साहियाण य संजोगे भवति, तत्थ प्रादिमा चउरो सगलसुत्ता पंचमादिया पटुंता चउरो साहियपुत्ता । एतेसिं सगलसाहियाणं संजोगविधिप्रदर्शनार्थमिदमाह - एत्थ पडिसेवणाओ, एक्कग-दुग-तिग-चउक्क-पणएहिं । छक्कग-सत्तग-अट्ठग,-णवग-दसहिं च णेगाओ ॥६५८१॥ "एत्यं" ति सगलसाहियसंजोगसुत्ता णव मे पडिसेवणपगारा इमे एगादिया दस य, तेहिं कायवा. तं जहा - मासितं, सातिरेगमासितं । दोमासित सातिरेगदोमासितं । तेमासितं सातिरेगतेमासितं । चउमा सितं, सातिरेगच उमासितं । पंचमासितं, सातिरेगपंचमासितं । एतेसिं उच्चारणविधी इमाजे भिक्खू मासियं परिहारहाण......"सेसं पूर्ववत् । जे भिक्खू सातिरेगमासियं जाव अपलिउंचियं पालोए, सातिरेगमासियं । जे सातिरेगदोमासियं जाव अपलिउंचियं पालोए सातिरेगदोमासियं । एवं तेमासियादिया वि वत्तव्वा एगादिसंजोगा भाणियन्वा ॥६५८१॥ जहासंखं च तेसि एगादियाणं इमे प्रागयफला - दस चेव य पणयाला, वीसा य सयं च दो दसहिगाई। दोणि सया बावण्णा, दमुत्तरा दोणि य सताओ ॥६५८२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy