SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१६ वीसा य सयं पणयालीसा दस चेव होंति एक्को य । तेवीसं च सहस्सं, अदुव अणेगाउ णेाओ ॥६५८३॥ एत्थ करणोवाम्रो इमो-एगादेगुत्तरिया पदसंखपमाणम्रो ठवेज्जाहि, गुणगारा जस्स जेत्तियामि पदाणि ते एगुत्तरवड्डिता ठवेऊणं तेसि हेट्ठा ताणि चेव विवरीयाणि ठवेयवाणि । एत्थ उवरिमा गुणगारा हिट्ठिमो रासी भागहारो, तेसि हेट्ठायो विवरीप्रो। एत्थ एक्कगसंजोग इच्छतेणं प्रष्णं सगलरूवं ठवेऊणं अंतिल्लेण दसगुणकारएण गुणेथव्वं, ताहे अतिल्लेण एक्कभागहारेण भागो हायवो, भागहारभागलदं दस, एतेसि एक्कसंजोगा दस लढा, एते एगते ठविया। दुगसंजोगं इच्छतेण एते दस णवहिं गुणिता दोहिं भागेहितो लद्धा, दुगसंजोगा पणयालं, एवं ठाणट्ठाणे पडिरासियगुणियहियभागलद्धफला जाणियत्वा । तिगस जोगे वीसुत्तरं सयं, चउक्कसंजोगे दो सता दसुत्तरा, पंचमंजोगेण दो सता बावन्ना, छक्कगसंजोगे दो सया दसुत्तरा, सत्तगसंजोगे सयं वीसुत्तरं, अट्ठगसंजोगेण पणयालीसं, णवसंजोगेण दस, दससंजोगेणं एक्को, सव्वेसि संखेतो तेवीसं सहस्सं । "अदुव" ति अहवा - "अगाउ" त्ति प्रणेगे पडिसेवणादिसुत्तभेदा णेयवा ज्ञेया वा। कहं ? उच्यते - एते सामण्णतो भणिया, एते चेव उग्घायाणुग्घाते मूलुत्तरदप्पकप्पेहि गणेयवा। अधवा - तीसपदाण इमा रयणा कायवा, तंजहा - मासियं पंचदिणातिरेगमासियं, दसदिणाइरेगमासियं, पनरसदिणाइरेगमासियं, बीसदिणातिरेगमासियं, भिकादिणातिरेगमासियं, एवं दुमासे तिमासे चउमासे पंचमासे य एक्केके छट्टाणा कायवा । एते पंच छक्कातीसं ठाणा । एतेसु वि करणं पूर्ववत् कायव्वं । सव्वागयफलाण संपिडियाण इमा सुत्तसंखा भवति - 'कोडिसयं सत्तऽहियं, सत्तत्तीसं व होति लक्खाई । ईयालीस सहस्सा, अट्ठसया अहिय तेवीसा ॥ एत्थ वि सामण्णुग्घाताणुग्घातमीसमूलुत्तरदपकप्पभेदभिन्ना कायन्वा । णवरं-- जत्थ मीसो तत्य उग्घातिया संजोगा एगादिण ठवेउं अणुग्घातिया वि एगादिसंजोगा पुढो ठवेडं, ताहे उग्घायएक्कगसजोएण सव्वे एगादिप्रणुग्धाता जोगा गुणिता । एवं मीसगसंजोगे एक्कगसंजोगफला भवति, एवं दुग-तिग-चउक्क पंचकसंजोगेहि गुणिता दुगादी सफला भवंति. एएण लक्खणेण सन्यत्थ मासफला प्राणेयन्वा, इमं निदिरसणं-उग्धातियस्स दसहिं एक्कगजोगेहिं दस प्रोग्याता गुणिया हवंति । सतं तु एक्कगसंजोगे अणुग्घातातिगकएहिं पणयालीसं दु प्रणुग्घाता गुणिता प्रदपंचमसता जाता दुगाणं प्रणुग्धाए बारससय इगवीससय पणवीसवीसा इक्कवीससय बारससय प्रपंचसत। य एग सत दम य । एते प्रण ग्घाताणं संजोगा एक्कगादिया सवे ते सम्मिलिता तीससहिया दोणिसया दससहस्सा य । अहुणा "उग्घातितदुगएहिं, पणयालीसाए सव्वसंजोगा। अणुग्धातियाण गुणिया, एक्कादितिमेत्तिया रामी। एक्के च उसतपण्णा, पणुवीसा दो सहस्म दुग जोगे। चउप्पण्णमया नव महस च उमयपत्रास च उजोगे ।। १व्यव० उ० गा०३५३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy