SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३६४ समाष्य-धूणिके निशीयसूत्रे [ मूत्र-१६ बहुजण मज्झे वा पालोएति, महवा एक्कस्स पालोएति पुणो मण्णेसि पालोएति ॥८॥ "अव्वत्तो" अगीयत्थो तस्स पालोएति ।। "तस्सेव" ति-जो प्रायरियो तेहि चेव प्रवराहपदेहि वदृति तस्सालोएति, "एस मे प्रतियारतुल्ले ण दाहिति, ण वा मे खरंटेहिति" ॥१०॥ त्ति ॥६५७७॥ इदाणि पालोयणविधी भण्णति आलोयणाविहाणं, तं चेव दव्वखेत्तकाले य । भावे सुद्धमसुद्ध, ससणिद्ध साइरेगाई ॥६५७८॥ पालोयणाविहाणं जं पढमसुत्ते वुत्तं तं चैव सव्वं सवित्यरं इह दव्ववेत्तकालमावेहि पडिसेवितं मागियवं, पमत्येहिं वा दबखेत्तकालभावेहिं पालोएयव्वं पडिसेवितं पुण भावनो सुद्धेग वा प्रसुद्धण अप्पच्छिनी सप्पच्छित्ती वा । असुद्धेण सपायच्छित्तं, तं च पायच्छितं इह सुत्त सातिरेगमासो केण भवति ?, उच्यते – 'ससणि सातिरेगा" इति ॥६५७८।। अस्य व्याख्या - ससणिद्ध बीयघट्टे, काएK मीसएसु परिठविते । इतर सुहुमे सरक्खे, पणगा एमादिया होति ॥६५७६।। ससणिदेहि हत्यमत्तेहि भिक्खं गेण्हते पणगं, एवं जति बीयसंघट्टपरिसकाएसु वा मीसेसु पसरट्ठवियं इत्तरदृवियं वा मुहमपाहुडियं वा ससरखेहि वा हत्यमतेहि गेण्हति । एवमादिप्रवराहेसु पणगं भवइ । एत्थ इमं णिपरिसणं -- सागारियपिडं ससणिद्धहत्येहि गेण्हतो सातिरेगमासियं भवति, एवं परित्तकायं प्रणंतरणिविखत्तं बीयसंघटुं च गेण्हतो, एवमादिमासियं प्रवराहो पणगातिरित्तो मासो भवति ॥६५७६।। तं च आलोयणारिहो इमेण विहिणा जाणइ देति वा - ससिणिद्धमादि अहियं, तु परोक्खी सो उ देंति अहियं तु । हीणाहिय तुल्लं वा, नाउं भावं च पञ्चक्खी ॥६५८०॥ जो परोक्खणाणी प्रालोयणारिहो सो पालोयगमुहासो पणगातिरितं मासं सोच्चा पणगातिरित्तं चेव मासं देति, जो पुण पच्चकवणाणो सो पणगातिरित्ते वि मासे पालोइए रागदोसभावाणुरूवं कम्मबंषं जाणिऊणं हीणं पहियं वा पडिसेवणतुल्ल वा पायच्छित्तं देइ । इदाणि पालोयणसुत्ते वि आहे सगलसुत्ता, बहुससुत्ता वा, सगलसोगसुत्ता, बहुससंजोगसुक्ता य, एते चउरो सभेदा भणिया भवंति - ताहे जे पुणिद्दिद्या पंचम-खुटु-सतम-अट्ठमसुत्ता, ते प्रत्यतो भगामि । तत्थ पंचम इमं - "जे भिक्खू सातिरेगमासियं परिहारढाणं । सातिरेगबिमासियं परिहारट्ठाण । सातिरेगतिमासियं परिहारट्ठाणं । सातिरेग च उमासियं परिहारट्ठाणं । सातिरेग पंचमासिय परिहारट्ठाणं पडिसेवित्ता पालोएज्जा। अपलि चियं पालोएमाणम्स - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy