SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ भाष्यंगाचा ६५६३-६५७२] विशतितम उद्देशकः "दसमं" ति पारचियं तं सेवित्ता तेणेव "णिग्गच्छद्द" ति - विसुज्झतीत्यर्थः । तहा दसमं सेवित्ता व मेण णिभ्गच्छर, नवमं – प्रणवट्ठे ? आयरिश्र - "ग्रामं ति श्रणुमयत्ये भवति । अण्णे भांति - "एगेण णिग्गच्छे", "एगेणं" ति मासेणं । एत्थ श्रोवुड्डीए प्रणवत्या तिता सब्वेagar जाव पणगं णिव्वितियं वा ।।६५६७॥ अपरितुष्टमनाः शिष्यः पुनरप्याह - "बहुसुतं दिट्ठ बहुसु मासेसु पडिसेवितेसु प्रपलिउंचिय अलोएमाणस्स मासां चैव दिट्टो, जो बहूणि मासियाणि सेवित्ता सुत्तेणेव बहू मासा दिष्ण त्ति । तो पुच्छा इमा जह मण्णे बहुसो मासियाणि सेवित्तु एगेण णिग्गच्छे | तह मण्णे बहुसो मासियाइ सेवित्तु बहूहिं णिग्गच्छे ॥ ६५६८ || 1 प्रत्राप्याचार्येण ग्रामं इत्यनुमतार्थे वक्तव्यं, कि बहुणा रागदोसावक्खित्तो एक्केक्का वलिद्वाणे सव्वपच्छिता रोवणद्वाणा दट्ठव्वा ।। ६५६६ ॥ इहापि केचित् बहुससूत्रे प्रत्येकार्थे इमं गाथाद्वयं पठति प्राचार्याह - गुरिया घडछक्कएणं छेदादि होति णिग्गमणं । एएहि दोसवड़ी, उप्पअति रागदोसेहिं ॥ ६५६६ || जिणणिल्लेवणकुडए, मासे अपलिकंचमाणे सङ्काणं । मासेहि विसुज्झिहिती, तो देंति जिणोवएसेणं ॥ ६५७० ॥ इह एयासु च्छित्तडी भाणिऊण पूर्ववत् पुणो एतासु चेव हाणी भाणियव्वा इति । पुनरप्याह चोदक पत्तेयं पत्तेयं, पदे पदे माणिऊण अवराहे । तो केण कारणेणं, हीणन्भहिया व पट्टव्वणा || ६ ५७१ ।। - - EXE सुतपदे पत्तेयं प्रवराहे भणिऊणं पच्छित्तं च ततो कि पुणो प्रत्येणं थोए बहुयं, बहुए वा यच्छतं देह, सहा वा झोस करेह. एतीए होणम्भतिपपट्टवणाए को हेतु ? ।। ६५७१ ॥ मण परमोहि जिणं वा, चोइस दसपूर्व्विं च णवपुव्विं । थेरेव समासज्जा, उणऽब्भहिया व पट्टवणा ||६५७२|| Jain Education International ते परमोहिजिणा दिया पञ्चवखणा गिणो, पच्चक्खं रागदोसहाणी वुड्डी वा पेक्खति, कम्मबंधो यथ दव्य पडिसेवणाणुरूत्रो रागदोसाणुरूवो भवति श्रतो पच्चक्खणाणिणो रागदोसाणुरूवं होणमहियं वा पट्टवयंति - ददतीत्यर्थः । शिष्याह - " प्रत्यक्षज्ञानिनां युक्तमेतत् ये पुनः स्थविरास्ते कथं रागद्वेषवृद्धि पश्येयुः " । आचार्याह - हाणि ताव इमेण प्रागारभासितेगं पेरा जाणंति ।। ६५७२ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy