SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सभाष्य-णिके निशीवसूत्र [सूत्र १५-१६ हा दुटु कयं हा दुठ्ठ कारियं दुठ्ठ अणुमयं मे त्ति । अंतो अंतो डज्झति, पच्छात्तावेण वेवंतो ॥६५७३।। प्राणातिपातादि कृत्वा उत्तरं कालं अंत: पश्चात्तापकरणेन च दह्यते, तत् पश्चातापकरणे न - वेपते कंपतेत्यर्थः । पत्रोदाहरण गोव्यापादकवत् ॥६५७२।। वुड्ढिं पुण इमेहिं जाणंति - जिणपण्णत्ते भावे, असद्दहंतस्स पत्तियं तस्स । हरिसं वि व वेदंतो, तहा तहा वड्ढ़ते उवरिं । ६५७४॥ जिणेहि जीवादिका भावाः प्रकर्षण प्रतिभेदेन वा श्रोतृजने ज्ञापिता ये ते प्रतिज्ञापिता तेषुः अश्रद्धपान जहा जमालीवत् ! ण पत्तियं अपत्तिय तेसु जिणरणत्तेसुवि अधीनि कुर्वाणस्येत्यर्थः । सर्वथा वा अप्रतिपत्ति: अपत्तियं वा तं महानिधिलामहर्षमिव वेदतो, अहवा-हर्षागतमिव पापं कुरुतो तककारणहर्षतो वेपते च यथा । यथा स्वचित्तेन जनाभिस्तुतो वा हर्ष गच्छति तथा प्रकृतिस्थितिप्रदेशानुभावा उपहार करोति वर्षयतीत्यर्थः । अत्रोदाहरण सिंहव्यापादकवत् ॥६५७४।। ___इदाणि पंचमछ? सुत्ताणं इमो सम्बन्धो भणति - णिसीहस्स पच्छिमे उद्देसगे तिविहभेदा सुत्ता तंजहा - भावत्तिसुत्ता, मालोयणविधिसुक्ता, प्रारोवणा सुत्ता य। एएमि एक्केक्के भेदे दस दस सुत्ता, सम्वे तीसं सुत्ता, तत्थ प्रावत्तिसुत्ता जे दस तेसि चउरो सुत्तेणेव भणिता। इमे प्रत्थतो छ भाणियव्वा तं जहा -- सातिरेगसुत्तं १ बहुसो सातिरेगमुक्त २ सातिरेगसंजोगसुत्तं ३ बहुसो सातिरेगसंजोगसुतं ४ वमं सगलस्स सातिरेगस्स य संजोगे सुतं ५ दसमं बहसस्स बहुमसाइरेगस्म य संजोग सुत्तं ६ एवं एतेसु दससु प्रावत्ति सुत्तेसु भणिए सु तेणेव विहिणा दस मालोयणासुना भाणियन्वा, तेसु वि प्रादिमेसु भट्टसुत्तेसु प्रत्थतो मणिासु म गवमसुत्तं । तत्थ वि अत्यतो एग-दुग-तिगसंजोगेसु मणिएस इमं चउक्कसंजोगे अंतिल्ल व उकसंजोगसुतं - जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा - अपलिउंचिय आलोएमाणस्स चउम्मासियं वा, साइरेगंवा पंचमासियं वा, साइरेगं वा । पलिउंचिय आलोएमाणस्स पंचमासियं वा साइरेगं वा, छम्मासियं वा, तेण परं पलिउंचिए वा अपलिउचिए वा ते चेव छम्मासा।।सू०॥१५॥ इदाणि छटुं बहुसंसुत्तं च उच्चारियन्वं, तं च दसमेसु च उक्कसंजोगे अंतिल्लच उक्कसंजोगे सुतं इमेण विहिणा उच्चारियव्वं - जे भिक्खु बहुसो वि चाउम्मासियं वा बहुसो वि साइरेग चाउम्मासियं वा बहुसो वि पंचमासियं वा, बहुसो वि साइरेगपंचमासियं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy